This page has not been fully proofread.

९. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१३७
 
करोत्येव । विषाग्निकोपानां कार्यवशात् लोकरक्षणसंहारेन्द्रिय जयकार्यवशः तदर्थं
चन्द्रगङ्गोमाधारणं शुद्धसंग्रहः । शक्त्या समलंकृत इत्युक्तत्वान्निष्प्रयोजनः । तव
तु नीतिवैपरीत्यं युक्तमेव तव गुरोः शंकरस्यापि । नीतिवेपरीत्यमालोक्य मन्त्रि-
चक्रं चूडामणिर्यथा भृङ्गी तथा वयमपीति वक्तुं रुद्रमुदाहरति - जीर्णेपीति । दैशिक -
गुणाः सच्छिष्यमाश्रयन्ते इति न्यायात् ॥ ३६॥
 
दिग्वासा यदि तत्किमस्य धनुषा शङ्खं च किं भस्मना
भस्माथास्य किमङ्गना यदि च सा कामं परं द्वेष्टि किम् ।
इत्यन्योऽन्यविरोधिकर्मनिरतं पश्यन्निजं स्वामिनं
भृङ्गी सान्द्राशरावनद्धशकलं धत्तेऽस्थिशेषं वपुः ॥ ३७॥
दिग्व/सेति । परमित्यङ्गनायोगेष्वजेयत्वात्कामोपरमत्वमुक्तम् । भृङ्गीनाम गण-
श्रेष्ठः । कीदृशं वपुः । सान्द्रा या नाड्यस्ताभिरवनद्धानि सर्वतोवद्धानि शकलानि
शिरः पादपाण्यादिखण्डानि यस्मिंस्तत् 'भित्तं शकलखण्डे वा इत्यमरः ॥ ३७ ॥
ब्राह्मणं मंत्रिणं द्रोणं शुद्धं वीरं भविष्यति ।
 
AP
 
गुरुं दुर्योधनस्त्यक्त्वा यथा त्वं मा तथा भव ॥ ३८ ॥
अथात्मनो मन्त्रातिशयं द्योतयन्भविष्यमाह - ब्राह्मणमिति । द्रोणं त्यक्त्वा
तद्वाक्यमतिक्रम्य यथा दुर्योधनो भविष्यति तथा त्वमद्यैव मा भवेत्यन्त्रयः ।
द्रोणमेव विशिनष्टि-प्रथमं ब्राह्मणं तत्रापि मन्त्रिणम् । ननु फेचिन्मंत्रिणोपि
परपक्षमाश्रयन्त इति चेत्तत्राह - शुद्धं तत्रापि गुरुं हितोपदेष्टारं वीरं दुर्नि-
चाराग्रहशूरं समूलाशेपकुलक्षयो दुर्योधनस्य भाव्यः तथा तवाद्यैवेति भावः ।
सुगमम् ॥ ३८ ॥
 
अत्रान्तरे मन्दोदरी रावणेन सह खेलमाना स्मरस्मेर
वाणीविलासलीलया अशोकवनिकामागम्य जानकी-
स्थानमाकम्योपविश्याह ॥
 
प्राणनाथ लंकेश्वर पश्य-
मन्दोदरीजनकजाङ्गमनोहरत्वे
भेदोस्ति कोपि यदि नाथ विचारय त्वम् ॥