This page has not been fully proofread.

१९६
 
हनुमन्नाटकं -
 
एतच्छ्रवणापत्रपो रावणस्तदुक्तविस्मरणायान्यदेवाह-अप्रतक्यों
प्रसिद्धाः । 'विंशत्याद्याः सदैकत्वे' इत्यमरः । सर्वं सुगमम् ॥ ३१ ॥
 
अंगदः -
 
रे रे रावण रावणाः कति बहूनेतान्वयं शुश्रुमः
मागेकं किल कार्त्तवीर्यनृपतेर्दोर्दण्डपिण्डीकृतम् ।
एकं नर्तनदापितान्नकबलं दैत्येन्द्रदासीगणै -
रन्यं वक्तुमपि त्रपामह इति त्वं तेषु कोऽन्योऽथवा ॥ ३२ ॥
 
[ अङ्क:-
महिमा येषां ते
 
भुजगर्वमपाकरिष्यन्नङ्गदोऽनुवदति रेरे रावण ! कति क्रियन्तः सन्ति । वयं तु
एतान्वक्ष्यमाणलक्षणानन्यापराधशूरानाहतशिलाक्रान्तकरादनिपि शुश्रुमः । ताने-
वाह–प्राक्पूर्वी कार्तवीर्यस्य नृपतेर्दोर्दण्डै: पिण्डीकृतं वद्धम् । अन्यच्च दैत्येन्द्रदासी -
जनैदैत्येन्द्रस्य प्रह्लादस्य बलेर्वा दासीजनैः । तिरस्कृतमिति शेषः । बलिना द्वारि
निर्जित्य बद्धः तदा क्षुत्क्षामो जातः तदावरोधागतैर्दासीजनैर्नर्तनेन दापितमन्नकवलं
यस्मै तमेकम् । अन्यं वालिकक्षान्तलनं, पुनर्मत्पर्योपरिषद्धम् । त्रपामहे स्वपितृ-
बलवर्णनेन लज्जामहे । तेपु रावणेपु त्वं कः अथवा एतेभ्योन्य एव वा ॥ ३२ ॥
 
रावणः-
भाता मे कुम्भकर्णः सकलरिपुकुलबावसंहारमूर्तिः
पुत्रो मे मेघनादः प्रहसितवदनो येन बद्धः सुरेन्द्रः ।
खड्गो मे चन्द्रहासो रणमुखचपलो राक्षसा मे सहायाः
सोऽहं वै देवशत्रुस्त्रिभुवनविजयी रावणो नाम राजा ॥ ३३॥
तेन एवमुक्तो रावणः सापत्रपो भूत्वात्मानं लक्षयति एवं बलमात्मानमुपदिश्य
पूर्वपराजयमाक्षिपति ॥ ३३ ॥
 
प्रहस्तः सरोषम् -
 
स्यातां नाम कपीन्द्र
हैहयपती तस्यावगाढान्तर-
स्थेमानौ दशकन्धरस्य महती स्कन्धप्रतिष्ठा पुनः ।