This page has not been fully proofread.

१०८
 
हनुमन्नाटकं -
 
-[ अङ्कः-
रुण्यं करुणा घृणा, इत्यमरः । क्रीदृशः कपिः । लङ्कायास्तद्वासिजनानां आतङ्कवि-
ट्ङ्कः भयनिर्मितो यः पावकस्तद्दाने पटुः । मध्यमपदलोपीसमासः । यद्वा स्त्रीविः
अहेण हा अरितवपुरिति पदच्छेदः । स्त्रीविः सीताकासुको राम: अहेण कोपातिश-
येन अरितवपुः शत्रुघातकशरीरः । हेति कष्टम् । 'पक्षिकामुकयोर्वि: स्यात् ' इत्ये-
काक्षर: । 'अहेणेति दिनकोपातिशयोः' इति लिङ्गानुशासने । 'अरितः शत्रुघातकः'
इति सारस्वतः । अयं वार्थः ॥ ९ ॥
 
कस्त्वं वन्यपतेः सुतो बनपतिः कः सार्थिकस्त्वेकदा
यातः सप्तसमुद्रलंघनविधावेकाह्निको वेभि तम् ।
अस्ति स्वस्तिसमन्वितो रघुवरे रुष्टेऽत्र कः स्वस्तिमा-
न्को भूयादनरण्य कस्य मरणातीतोचिताम्बुप्रदः ॥ १० ॥
वन्यपतेर्वालिन: एकस्मिन्नहाने यातः एकाह्निकः । अत्र विषये रावणः को भूया -
स्कोऽपि भवतु । अंगदः अनरण्याख्यो रामपूर्वज: अपूर्वरणे रावणेन इतस्तद्वैरं
 
Č
 
स्मारयति — अनरण्यकस्य राज्ञः मरणसमयादागतं यदुचिताम्वुत्वाद्रुधिरतर्पणं
तत्प्रदः । यस्त्वद्रुधिरेणानरण्यं तर्पयिष्यतीति भावः । अत्र सर्वत्रैकाङ्के उक्तार्थवादः
नियोक्तृविस्मृतित्वात् ॥ १० ॥
 
रामः किं कुरुते प्रतीपविजयं कोऽसौ प्रतीपो जितो
 

 
वाली सोजी च को न वेत्सि किममुं को वेत्ति शाखामृगम् ।
आस्तेऽत्रापि तवास्ति विस्मृतिरहो मोहो महानीदृशः
पर्यङ्के निजबालकेलिकतये वृद्धोऽसि येनोपरि ॥ १३ ॥
असौ त्वढुक्तो राम इति योज्यम् ' आस्तु स्यात्कोपपडयो: ' इत्यमरः । येन
वालिना मदीयक्रीडाथै उपरि पर्य ऊर्ध्वचरणोऽधः शिरास्त्वं वद्धोऽसि । तत्रापि
चालिनि तस्मिन्नपि वालिनि तवापि भवतो विस्मृतिः? अहो महदाश्चर्य मोहो मूढता .
महानस्तीति ॥ ११ ॥
 
अङ्गदः-
आदौ वानरशावकः समतर दुर्लंघ्यमम्भोनिधिं
दुर्भेयान्त्रविवेश दैत्यनिवहान्त्संपेष्य लंकापुरीम् ।
 
"