This page has been fully proofread once and needs a second look.

मिश्रबुद्वीन्
 
- those whose knowledge is partly correct and

partly incorrect. Hence they are not free from संशय and विपर्यय

They are नित्यसंसारिन्
 
-
 
47
 
-
 

 
अन्यथाज्ञान् - those who uphold the identity of Para-
mātman_

mātman
and Jivātman, who regard the शास्त्रs and शास्त्रकार

as false and who look upon Brahman as fafनिर्विशेष, devoid of

all attributes..
 

 
श्रुतिशत मितिहासादि
 
- the ācārya quotes from Skānda
Purana in his bhāsyas:
 
-
 
the ācārya quotes from Skanda
 

 
अज्ञानां ज्ञानदो विष्णु: ज्ञानिनां मोक्षदश्च सः ।
 

आनन्ददश्च मुक्तानां स एबैको जनार्दनः ॥
 

 
In the Rg Veda we have the hymn beginning with शृण्वे वीरे

ग्रमुग्रं etc.,
 

 
The Mahaābharata says:
 

 
धर्मंश्चार्थश्च कामश्च मोक्षश्चैव यशो ध्रुवम् ।

त्वदायत्तमिदं सर्वं सर्वलोकस्य भारत ।
 

 
Vedātma yati also quotes the following प्रमाण:
 

 
सृष्टिरक्षाहृतिज्ञान नित्यज्ञानबन्धनान् ।
 

मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा ॥
 

 
VERSE 17
 

 
The description of the great and glorious exploits of

Śrī Hanūmān, the first avatār of Vāyuman, the first a begins with this
vatar of Vayu begins with this
 
v
erse.
 

 
हनूमान् – Śrī Hanūmān is so called because he possesess

perfect knowledge. He is also known as मति in the Balittha
ā
Sūkta. Pramāna :
 

 
हनुराब्दो ज्ञानवाची हनुमान् मतिशब्दितः ।

रामस्यस्वृतरुपस्य वाचस्तेनानयन्त हि ॥