We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

मिश्रबुद्वीन्
 
those whose knowledge is partly correct and
partly incorrect. Hence they are not free from संशय and विपर्यय
They are नित्यसंसारिन्
 
-
 
47
 
-
 
अन्यथाज्ञान् • those who uphold the identity of Para-
mātman_and Jivātman, who regard the शास्त्रs and शास्त्रकार
as false and who look upon Brahman as faf, devoid of
all attributes..
 
श्रुतिशत मितिहासादि
 
Purana in his bhāsyas:
 
-
 
the ācārya quotes from Skanda
 
अज्ञानां ज्ञानदो विष्णु: ज्ञानिनां मोक्षदश्च सः ।
 
आनन्ददश्च मुक्तानां स एबैको जनार्दनः ॥
 
In the Rg Veda we have the hymn beginning with शृण्वे वीरे
उयमुग्रं etc.,
 
The Mahabharata says:
 
धर्मंश्चार्थश्च कामश्च मोक्षश्चैव यशो ध्रुवम् ।
त्वदायत्तमिदं सर्वं सर्वलोकस्य भारत ।
 
Vedātma yati also quotes the following प्रमाण:
 
सृष्टिरक्षाहृतिज्ञान नित्यज्ञानबन्धनान् ।
 
मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा ॥
 
VERSE 17
 
The description of the great and glorious exploits of
Śrī Hanuman, the first avatar of Vayu begins with this
 
verse.
 
हनूमान् – Śrī Hanūmān is so called because he possesess
perfect knowledge. He is also known as in the Balittha
Sūkta. Pramāna :
 
हनुराब्दो ज्ञानवाची हनुमान् मतिशब्दितः ।
रामस्यस्वृतरुपस्य वाचस्तेनानयन्त हि ॥