This page has been fully proofread once and needs a second look.

23
 

 
बह्वीः कोटीरटीक: कुटिल कटुमतीनुत्कट/टोप कोपान्

द्राक् च त्वं सत्वरत्वाच्छरणद गदया पोथयामासिथारीन् ।

उन्मथ्यातथ्य मिथ्यात्व वचनवचनानुत्पथस्थांस्तथाऽन्यान्

प्रायंच्छः स्वप्रियायै प्रियतमकुसुमं प्राण तस्मै नमस्ते ॥ २८ ॥
 

 
buhvih kotiratikaḥ kuṭila kaṭumatin utkaṭaṭopakōpan

drak ca tvam salvaratvat sarana da gadaya pothayama-

sitharan ]
 

 
unmathyatathya mithyatva vacanavacanān utpathastham-

stathā'nyān ·
 

 
prayacchas svapriyayai priyatamakusumaṁ
 

 
prāṇa

tasmai namaste 112811
 

 
O, Śrī Mukhyaprāņa who gives Lord Śrī Hari, the

protector, to the devotees ! I salute you who did such

glorious deeds as approaching to strike and then smashing

quickly with your mace many crores of foes possessing

crooked and cruel minds, abundant pride and anger;

subduing other enemies like those deviating from the Vēdic

path and having such false statement as the unreality of

the universe; and giving to your dear Draupadi the Saugan-

dhika flower most dear to her.
 

 
देहादुत्क्रामिताना मधिपति रसतामक्रमाद्वक्रबुद्धिः

क्रुद्धः क्रोघैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।

चक्रे मूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टश । स्वं

दुस्तर्क चक्रपाणेर्गुणगणविरहं जीवतां चाषिकृत्य ॥ २९ ॥