This page has not been fully proofread.

15
 
vande' ham tam hanūmaniti mahitamahapauruşo
 
khyataste' gryo' vataraḥ sahita iha bahubrahma-
bahuśāli
 
caryadi dhormaiḥ I
 
sasnēhanāṁ sahasvanaharaharahitum nirdahan
 
dēhabhājam
 
amhō mōhapaho yaḥ sprhayati mahatīm bhaktim-
adyayi same Il 17 11
 
प्राक् पञ्चाशत्सहस्रैर्व्यवहितममितं योजनैः पर्वतं त्वं
यावसजीवनाद्यौषधनिधिमधिकप्राणलङ्कामनैषीः ।
 
O, Śrī Vāyudeva, I pray and bow to that first incarnation
of yours famous as Sri Hanuman who even today desires
(cherishes) intense devotion to Lord Śrī Rāma (in Kimpuruşa),
whose prowess is praised by all, who shines on account of his
(strength of) shoulders, who is associated with such virtues as
celibacy and others, who burns up daily the sins of the devout
beings and destroys their erroneous knowledge and who possesses
great endurance and strength.
 
अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वाऽऽ
 
यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोकः ॥ १८ ॥
 
prakpañcasat sahasrairvyahitamamitam yojanaiḥ
 
parvatam tvam
 
yavatsanjivanadyauṣadhanidhi madhika prana-
lamkamanaişiḥ 1
 
adrakşīdutpatantaṁ tata uta girimuipāṭayantam
 
grhitva"
 
yantam khe raghavanghrau pranatamapi tadaikakşane
 
tvam hi lokaḥ 11 18 11