This page has been fully proofread once and needs a second look.

ye'muṃ bhāva bhajante suramukha sujanārādhitaṃ
te tṛtīyaṃ
bhāsante bhāsuraiste sahacaracalitaiś cāma-
raiścāruveṣāḥ ।
vaikuṇṭhe kaṇṭhalagnasthiraśucivilasatkānti tāruṇyalīlā-
lāvaṇyapūrṇ akāntākucabharasulabhāśleṣa sammoda
sāndrāḥ ॥
9
 
ye'mum bhavam bhajante suramukha sujanāradhitam
 
te titly am
 
bhasante thasur aisle sahacaracalitaiḥ cama-
raiścaruvesāḥ 1
 
vaikunthe kanthalagnasthirasucivilasatkanti
 
tarunyalila-
lavanyapūrṇa kantākucabharasulabhaśleşa sammoda
 
sandraḥ 119 11
 

 
O, Vaāyudeva, those (säāttvic) good people who are wor-

shipping this your third incarnation (as Madhva) which is

worshipped well by good people of auspicious disposition like

the excellent gods shine in Vaikuntha being attractively attired

and fanned (with cāmaras) by the lustrous attendants. They

are filled with deep happiness caused by the effortless embrace

of the heavy breasts of the delightful women full of constant,

faultless, ever-bright lustre of the body, youth and beauty.
 

 
आनन्दान्मन्दमन्दा ददति हि मरुतः कुन्दमन्दार नन्धाद्या-

वर्तामोदान् दघाधाना मृदुपदमुदितोद्गीतकै सुन्दरीणाम् ।

वृन्दैरावन्द्य मुक्तेन्द्रहिमगु मदनाहीन्द्र देवेन्द्र सेव्ये

मौकुन्दे मन्दिरेऽस्मिन्नविरतमुदयन्मोदिनां देवदेव ॥ १० ॥
 
anandanmandamanda

 
ānandānmandamandā
dadati hi marutaḥ kunda-
mandara nandya

mandāra nandyā
-
vartamōdan dadhana

vartāmodān dadhānā
mṛdupadamuditodgiītakai
 
2
 
h
sundarīnam ]
 
vrndaira
ṇām ।
vṛndairā
vandya muklendvtendrahimagu madanahindra
 
dēvēndra sevye
 
āhīndra
devendra sevye
maukunde mandire' sminnavirata mudayanmōdinam
 
devadeva 11
sminnaviratamudayanmodināṃ
devadeva ॥
10 11