This page has been fully proofread once and needs a second look.

Udyadvidyud pracandamudyadvidyut pracaṇḍāṃ nijaruci nikara-vyaptalokaāptalokāva-
bibhrad Bhi

kāśo
bibhrad bhī
mo bhuje yo' bhyudita dinakarabhanga
 
kaśo
 
dadhya prakande 1
 
Viryōddharyaṁ gadagryamayamiha
 
sumatim vayudevo
vidadhyat
 
adhya
bhyudita dinakarābhāṅga
dāḍhya prakāṇḍe ।
vīryoddhāryāṃ gadāgryāmayamiha sumatiṃ vāyudevo
vidadhyāt
dadhyā
tmajñanañetaānanetā yativaramahito bhūmibhūṣāmarṇirme 11
 
me॥
 
May that Vāyudeva who as Bhima carried the best of maces

dazzling like the lightning just striking and capable of being

lifted only by (men of) excessive strength and whose upper part
of the arm shone on account of the armlet as bright as the sun

of the arm shone on account of the armlet as bright as the sun
just risen and who has filled the interstices of the (fourteen) worlds

with his own natural halo of brightness give me good and right

knowledge. He is like a decorating jewel to the entire world.

He is the chief of the gods known as Maruts. He is the

controller of all spiritual knowledge and is worshipped by the

best of ascetics.
 

 
संसारोत्तापनित्योपशमद सदयस्नेहहासाम्बुपूर-

प्रोद्यद्विद्यानवद्य द्युतिमणिकिरण श्रेणि सम्पूरिताशः ।

श्रीवत्साङ्काधिवासोचिततरसरल श्रीमदानन्दतीर्थ-

क्षीराम्भोघिर्विभिन्द्याद्भवदनभिमतं भूरि मे भूतिहेतुः ॥ ६ ॥
 
Samsarottapanityō

 
saṃsārottāpanityo
paśamada sadayasnēhahasaehahāsāmbupūra-
Prōdyadvidyanavadya dyutime

prodyadvidyānavadya dyutima
ṇikiranaśreni sam-
purita

pūritā
śaḥ 1
 
Srivatsankadhivasocitatara sarala Srimadanandati

śrīvatsāṅkādhivāsocitatarasarala śrīmadānandatī
rtha-
K

k
irambhodhirvibhindyad bhavadanabhimatamīrāmbhoghirvibhindyād bhavadanabhimataṃ bhūri mē
bhu
e
bhū
tihetuḥ 11 6 11