This page has been fully proofread once and needs a second look.

3
 
Srimadvişnvan
śrīmadviṣṇvaṅghriniṣṭhatiguna gurutama Sriātiguṇa gurutama śrīmad-
anandatirtha
 

ānandatīrtha-
trailokyaācaārya paādojjvala jalaja lasatpamlasat pāṃsavo' sman
 
punantu 1
 
Va
smān
punantu ।
camāṃ yatra pranetriṇetrī tribhuvanamahita Śarada
 
Saradendu
ā śāradā
śāradenduḥ
-

jyotsnaā bhandrasmitaśri dhavalita ī dhavalitakakubha prēā premabharam
āraṃ
babharaāra ॥ 11 1 11
 

 
May the particles of dust which shine in the dazzling

lotus-like feet of the resplendent ÄĀnandatirtha (the author of

bliss-giving SastrasŚāstra) purify us. He is the preceptor of the

three worlds and the pre-eminent guru of all gurus because

of his sublime virtue of steadfast devotion to the feet of
 

Lord SriŚrī Vișnṣṇu in the company of Lakṣmiī. Bhārati (Śāradā),

the goddess of speech and all Śāstras, who is worshipped by

(and in) the three worlds and who makes the quarters white

by the lustre of her auspicious smile which is like the (moon)

light of the autumnal moon, evinced (maintained) a deep-abid-

ing love for these particles of dust.
 

 
उत्कण्ठाकुण्ठ कोलाहल जवविदिताजस्र सेवानुवृद्ध-

प्राज्ञात्मज्ञानधूतान्घतमस सुमनो मौलि रत्नावलीनाम् ।

भक्त्युद्रेकावगाढ़ प्रघटनसघटात्कार संघृष्यमाण-

प्रान्त प्राग्याङ्घ्रिपीठोत्थित कनकरज: पिञ्जरारञ्जिताशाः ॥ २ ॥
 
Utkanthakuntha kola

 
utkaṇṭhākuṇṭha kolā
hala javaviditaājasra sēevānuvṛddha-
Prajnatma

prā
aātmajñānadhūtandhatamasa sumanomouli
 
ānghatamasa sumanomauli
-ratnāvalīnām ।
bhakbtyudrēkavagaekāvagāḍha praghaṭana sadhatatkara
 
sanghrs
ghaṭātkāra
saṃghṛṣ
yamanāṇa-
Pranta pragr

prānta prāg
yanghri pitāṅghri pīṭhotthita kanakaraja: piñjarā
rañjitāśā
pinjara
 
raniitaśaḥ 11 2 11
 
-ratnavalinam 1