This page has not been fully proofread.

Asambhavah : Inconsistent
 
wounds caused by collyrium used for the eyes. The same lady has
become drunk by just sucking the lips of her lover while kissing
him. Therefore, both the cases are instances of apparent incon-
gruity of the relation of cause-and-effect. But all these exceptions
have been very nicely expressed through poetic fancy. When we
think over the inner meanings of such poetic staements all such
absurdity or incongruti is removed.
 
Definitions
 
विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र ।
 
यस्यामुपलभ्येते विज्ञेयासंगतिः सेयम् ॥ रु. का. ६.४८
भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
 
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ का. प्र. १०.१६१
तयोस्तु भिन्नदेशत्वेऽसङ्गतिः । अ. स. ४५
 
आख्याते भिन्नदेशत्वे कार्यहेत्वोरसंगतिः । च. ५.९९
एषासङ्गतिरुक्ता हेतोः कार्यस्य भिन्नदेशत्वे । ए. ८.३८
कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः । प्र. य. ८
कार्यकारणयोर्भिन्नदेशतायामसंगतिः । सा. १०
 
यत्र कार्यकारणयोर्युगपद् भिन्नदेशतयोपलम्भः साऽसंगतिः । वा. का. ३
प्रयोज्यप्रयोजकयोर्वैयधिकरण्यमन्यदेशत्वम् । अ. शे. ४।४
विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः । कु. ३७७८५
 
अत्यन्तभिन्नाधारत्वे युगपद्भाषणं यदि ।
 
धर्मयोर्हेतुफलयोस्तदा सा स्यादसङ्गतिः ॥ अ. कौ. ८.३००
विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसङ्गतिः । र २
 
असंभव: Asambhavah: Inconsistent :
 
Asambhava (a sam √bhū a<ap) literally means something impossible,
improbable or inconsistent. When something improbable or inconsis-
tent is expressed about a person or thing with the intention of
focussing some extra-ordinary quality, it is styled Asambhava. It is
an uncommon alamkāra and, therefore not recognised by most of
the rhetoricians.
 
Digitized by
 
Google
 
39
 
Original from
 
UNIVERSITY OF MICHIGAN