This page has been fully proofread once and needs a second look.

Definitions
 
प्रत्यक्षादिप्रतीतोऽर्थो यस्तथा नोपपद्यते ।
अर्थान्तरञ्च गमयत्यर्थापत्तिं वदन्ति ताम् ॥ स. ३.५२

प्रत्यक्षादधिगतोऽर्थस्तथानुपपद्यमानोऽर्थान्तरं गमयतीत्यर्थापत्तिः शृ. १०

दण्डापूपिकयाऽर्थान्तरापतनमर्थापत्तिः । अ. स. ६४

अर्थापत्तिः स्वयं सिध्येत् पदार्थान्तरवर्णनम् । च. ५ ३७

दण्डापूपिकया यत् स्यादेवार्थान्तरापतनम् ।
अर्थापत्तिरियं सा कथितालंकारपारगैर्द्वेधा॥ ए. ८.५५

एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् ।
कैमुत्यन्यायतः सा स्यादार्थापत्तिरलंक्रिया ॥ प्र. य. ४५२

दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते । सा. १०

कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । कु. ५६.१२०

केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिः । र. २
 
<headword>अल्प</headword>
 
अल्पम् Alpam : Less :
 
The word alpa literally means small, less, a little, scanty etc. None
except Appayya defines and illustrates the figure. Alpa, according
to him, is based on the idea of the container and the contained
(ādhāra-ādheya-bhāva). When the object stated as the contained one
(ie ādheya) appears scanty and the object stated as the container (ie
ādhāra) appears scantier, the figure of speech is Alpa.
 
eg 1. maṇimālormikā te'dya/kare japavatīyate
मणिमालोर्मिका तेऽद्य / करे जपवटीयते ।
 
The jewelled bangle in thy hand to-day
Like the counting bead does stay.

Appayya's example is a case of suggestive poem. It describes
the condition of a love-lorn lady who holds a jewel bangle in her
wrist. Due to the state of separation from her lover she has become
so much emaciated that even the bangle in her hand appears very
inappropriate.
 
Definition
 
अल्पं सूक्ष्मादाधेयादाधारस्य सूक्ष्मता । कु. ६७