This page has been fully proofread once and needs a second look.

ALustre of gold turns, as if unbeamed,
Roughness wrough, as if, in the voice of the cuckoo bird,
Tail of the
prastuleacock gets, as if, censured -prasamsa : Indirect Reference
 
Lustre of gold turns, as if unbeamed,
 
Roughness wrough, as if, in the voice of the cuckoo bird,
Tail of the peacock gets, as if, censured –
 
-
Whenever to all these beauties Sītā is compared.
 

 
In the first example, a general statement (ie the prastuta or the

subject in hand) has been highlighted by a another statement (ie

aprastuta).
 

 
In the second example, the ideal beauty of Sītā is the subject of

discussion, and the poet's statement about such feminine beauty

has been highlighted by special reference in the form of censure of

the beauties of the moon, eyes of the doe, red hue of coral, sweet

cooings of the cuckoo and peacock's tail, which are normally com-

pared to for similitude.
 

 
Definitions
 

 
अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः । का. १.३४०

अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः
 

अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ॥ भा. का. ३.२६

 
अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।

अप्रस्तुतप्रशंसेयं प्रस्तुतार्थानुबन्धिनी ॥ अ. सं. ५

 
किञ्चिदुक्तावप्रस्तुतप्रशंसा। का. सू. ४.३.४

अप्रस्तुतप्रशंसा स्यादस्तोतव्यस्य या स्तुतिः । स ४.५२
 

 
अप्रस्तुतोऽपि विच्छित्तिं प्रस्तुतस्यावतारयन्।

पदार्थो वाथ वाक्यार्थः प्राप्यते वर्णनीयताम् ॥

 
यत्र तत्साम्यमाश्रित्य संबन्धान्तरमेव वा ।

अप्रस्तुतप्रशंसेति कथितासावलंकृतिः ॥ व ३.२५ -२६

 
अस्तोतव्यस्याभिनन्दनमप्रस्तुतप्रशंसा । शृ. १०

 
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया । का. प्र. २०.१५१

 
अप्रस्तुतात् प्रस्तुतस्य सामान्यविशेषभावे

कार्यकारणभावे वा सारूप्ये च
 

प्रशंसा क्रियते यत्राप्रस्तुतस्यापि वस्तुनः ।
 

अप्रस्तुतप्रशंसां तामाहुः कृतधियो यथा ॥ वा. ४.१३४
 

 
अप्रस्तुतप्रशंसा स्याद्यत्र प्रस्तुतानुगा ।

कार्यकारणसामान्यविशेषादेरसौ मता ॥ च. ५.६४
 
Google
 
Digitized by
 
27
 
Original from
UNIVERSITY OF MICHIGAN