This page has not been fully proofread.

24
 
A Handbook of Classical Sanskrit Rhetoric
 
नायं सुधांशुः ? किं तर्हि ? सधांशुः प्रेयसी-मुखम् ।
Isn't it the moon? (Then) what's this?
This is my love's moon-face.
 
eg 2. nedam nabho-mandalam amburāsir
nemās ca tārā nava-phena-punjāh.
nāyam śaśī kuṇḍalitaḥ phanindro
nāsau kalankaḥ śayito murāriḥ.
नेदं नभोमण्डलमम्बुराशिरि नेमाश्च तारा नवफेनभंगाः ।
नायं शशी कुण्डलितो फणीन्दो नासौ कलंकः शयितो मुरारिः ॥
 
It's not the expanse of the sky, but the ocean,
These are not the stars, but foams in accumulation;
It's not the moon, but the serpent-king coiled,
That's not a black spot, but Lord Murāri lying in bed.
 
In the first example, the face of the lady love, compared to the
moon, has been denied and then it has been established as the
moon itself.
 
In the second example, all the objects of description (like the
sky, the stars, the moon and the black spot) have been denied and
then other objects similar to these in form or quality have been
established.
 
Definitions
 
अपह्न तिरपह्नुत्य किञ्चिदन्यार्थदर्शनम् । का. २.३३४
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
 
भूतार्थापह्नवादस्याः क्रियते चाभिधा... ॥ भा. का. ३.२१
अपह्नतिरभीष्टा च किञ्चिदन्तर्गतोपमा
भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ अ. सं.
समेन वस्तुनाऽन्यापलापोऽपहृतिः । का. सू. ४.३.५
अतिसाम्यादुपमेयं यस्यामसदेव कथ्यते सदपि
 

 
उपमानमेव सदिति च विज्ञेयापहृतिः सेयम् ॥ रु. का. ८.५७
अन्यदर्पयितुं रूपं वर्णनीयस्य वस्तुनः ।
 
स्वरूपापह्नवो यस्यामपह्न तिरसौ मता ॥ व. ३.५६
अपह्नतिरपहृत्य किञ्चिदन्यार्थदर्शनम् । स ४.४१
पदार्थैलोपोऽपह्नुतिः। शृ. १०
 
Google
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN