This page has been fully proofread once and needs a second look.

24
 
A Handbook of Classical Sanskrit Rhetoric
 
नायं सुधांशुः ? किं तर्हि ? सधांशुः प्रेयसी-मुखम् ।

Isn't it the moon? (Then) what's this?

This is my love's moon-face.
 

 
eg 2. nedam nabho-mandalam amburāsir
śiri
nemās ca tārā nava-phena-punjāh.
bhaṃgāḥ.
nāyam śaśī kuṇḍalitaḥ phanindro
ṇīndro
nāsau kalankaḥ śayito murāriḥ.

नेदं नभोमण्डलमम्बुराशिरि नेमाश्च तारा नवफेनभंगाः ।

नायं शशी कुण्डलितो फणीन्दोद्रो नासौ कलंकः शयितो मुरारिः ॥
 

 
It's not the expanse of the sky, but the ocean,

These are not the stars, but foams in accumulation;

It's not the moon, but the serpent-king coiled,

That's not a black spot, but Lord Murāri lying in bed.
 

 
In the first example, the face of the lady love, compared to the

moon, has been denied and then it has been established as the

moon itself.
 

 
In the second example, all the objects of description (like the

sky, the stars, the moon and the black spot) have been denied and

then other objects similar to these in form or quality have been
established.
 

established.
 
Definitions
 

 
अपह्नु तिरपह्नुत्य किञ्चिदन्यार्थदर्शनम् । का. २.३३४

 
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
 

भूतार्थापह्नवादस्याः क्रियते चाभिधा... ॥ भा. का. ३.२१

 
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा

भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ अ. सं.

 
समेन वस्तुनाऽन्यापलापोऽपहृह्नुतिः । का. सू. ४.३.५

अतिसाम्यादुपमेयं यस्यामसदेव कथ्यते सदपि
 

 

उपमानमेव सदिति च विज्ञेयापहृह्नुतिः सेयम् ॥ रु. का. ८.५७

 
अन्यदर्पयितुं रूपं वर्णनीयस्य वस्तुनः ।
 

स्वरूपापह्नवो यस्यामपह्नु तिरसौ मता ॥ व. ३.५६

 
अपह्नुतिरपहृह्नुत्य किञ्चिदन्यार्थदर्शनम् । स. ४.४१

 
पदार्थैलोपोऽपह्नुतिः। शृ. १०
 
Google
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN