This page has been fully proofread once and needs a second look.

Here the two statements are mutually dependent on each
other and based on similitude. The lady and her lover in their com-
pany shine forth, in the same way the night (ie niśithinī which is in
feminine gender) along with the moon (ie candra which is in mas-
culine gender) shines brightly. The moon and the night are signi-
fied as a pair like human male and female. Both the pairs have
been connected by the single action śobhate (shines).
 
Definitions
 
यत्र परस्परमेक:कः कारकभावोऽभिधेययोः क्रियया ।
संजायते स्फारिततत्त्वविशेषस्तदन्योन्यम् ॥ रु. का.
अन्योन्यमुपकारो यस्तदन्योन्यम् । स. ३.२६
परस्परमुपकार्योपकारकादिभावोऽन्योन्यम् । श्रृ. १०
क्रियया तु परस्परं वस्तुनोऽर्जनेनान्योन्यम् । का. प्र. १०.१८७
परस्परं क्रियाजननेऽन्योन्यम् । अ. स. १०
अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । च. ५.८२
भवति क्रियोपजननं यद्यन्योन्यं तदाऽन्योन्यम् । ए.८.४०
तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् । प्र. य. ८
अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः । सा. १०.७२
यत्र क्रियायाः परस्परं कार्यकारित्वं तदन्योन्यम् । वा. का. ३
अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । कु. ६८
क्रिययाऽन्योन्यकारणं वस्तुद्वयं यदान्योन्यम् । अ. कौ. ८.२६५
द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् । र. २
अन्योन्यं वस्तूनां परस्परोत्कर्षहेतुत्वे। अ-कौ. ४६
 
<headword>अन्योक्ति</headword>
 
Anyoktiḥ अन्योक्ति : Uncommon Statement
 
The term anyokti (anya different, other than that, and ukti √vac kti
<ktin statement or expression) literally means a different statement.
In this figure of speech, the principal referent (upameya or the sub-
ject in hand) though explicitly stated suggests or indirectly implies
the non-referent (ie upamāna or the thing given in comparison).
Bhoja considers it as a variety of Samāsokti. Ubhayokti, a similar fig-
ure of speech, recognized by some, is also not different from