This page has been fully proofread once and needs a second look.

ii) based on entire meaning (artha anuprāsa) :
चन्दनं खलु गोबिन्दचरणद्वन्द्ववन्दयम् ।
candanaṃ khalu govinda-caraṇa-dvandva-vandayam.
iii) polished alliteration (cheka anuprāsa) :
अयमेति मन्दमन्दं कावेरीवारी-पावन:नः पवनः ।
ayam eti manda-mandaṃ kāverī-varī-pāvanaḥ pavanaḥ.
iv) based on repetitive words (nāma dvirukti) :
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
śaile śaile na māṇikyaṃ mauktikaṃ na gaje gaje.
v) based on syllables having same place of articulation
(śruti anuprāsa) :
स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपात-चूर्णिताः ।
sthitāḥ kṣaṇaṃ paksmasu tāḍitādharāḥ
payodharotsedha-nipāta-cūrnitāḥ.
vi) based on style (Vitti anuprāsa) :
शिञ्जान-मञ्जु-मञ्जीराश् चारुकांचनकांचयः ।
śiñjāna-mañju-mañjīrāś cāru-kāñcana-kañcayaḥ
 
Definitions
 
एकैकस्य तु वर्णस्य विन्यासो यः पुनः पुनः ।
अर्थगत्या तु संख्यातमनुप्रासं पुरातनैः ॥ वि. ३.१७।१
सरूपवर्णविन्यासमनुप्रासं प्रचक्षते । भा. का. २.५
सरूपव्यञ्जनन्यासम् ..... अनुप्रासमुशन्ति कवयः । अ. सं. १.७
शेष:षः सरूपोऽनुप्रासः । का. सू. ४.१.८
एकद्वित्रान्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः ।
आवर्त्यते निरन्तरमथवा यदसावनुप्रासः । रु. का. २.१८
वर्णानामतिदूरान्तरमावृत्तिरनुप्रासः । शृ. १०
आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता ।
अलंकारः स विद्वद्भिरनुप्रासः प्रदर्श्यते ॥ स.
वर्णसाम्यमनुप्रासः । का:काः प्रा. ६.२०४, अ. शे. ४.१
व्यञ्जनस्यावृत्तिरनुप्रासः । हे. का. ५.१
अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । सा. १०.३
अनुप्रास्यत इत्यर्थेऽनुप्रासो वर्णसाम्यतः । अ. कौ. ७.१६६