This page has been fully proofread once and needs a second look.

18
 
A Handbook of Classical Sanskrit Rhetoric
 
ii) based on entire meaning (artha anuprāsa) :

चन्दनं खलु गोबिन्दचरणद्वन्द्ववन्दयम् ।
 

 
candanam khalu govinda-caraņa-dvandva-vandṇa-dvandva-vandayam.

 
iii) polished alliteration (cheka anuprāsa) :

अयमेति मन्दमन्दं कावेरीवारी- पावन: पवनः ।
 

 
ayam eti manda-mandam kāveri-variī-varī-pāvanah pavanah.
ḥ.
 
iv) based on repetitive words (nāma dvirukti) :

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
 

 
śaile śaile na māṇikyam mauktikam na gaje gaje.
 

 
v) based on syllables having same place of articulation
 

(śruti anuprāsa) :
 

स्थिताः क्षणं पक्ष्मसु ताडिताधराः

पयोधरोत्सेधनिपात-चूर्णिताः ।
 

 
sthitaāḥ kṣaṇaṃ paksm paksmasu tāḍitādharāḥ

payodharotsedha-nipāta-cūrnitāh.
ḥ.
 
vi) based on style (Vitti anuprāsa) :

शिञ्जान-मञ्जु-मञ्जीराश् चारुकांचनकांचयः ।
š

iñjāna-mañju-mañjīrāś cāru-kāñcana-kañcayaḥ
 

 
Definitions
 

 
एकैकस्य तु वर्णस्य विन्यासो यः पुनः पुनः ।
 

अर्थगत्या तु संख्यातमनुप्रासं पुरातनैः ॥ वि. ३.१७।१

 
सरूपवर्णविन्यासमनुप्रासं प्रचक्षते । भा. का. २.५

 
सरूपव्यञ्जनन्यासम् ..... अनुप्रासमुशन्ति कवयः । अ. सं. १.७

 
शेष: सरूपोऽनुप्रासः । का. सू. ४.१.८

 
एकद्वित्रान्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः ।

 
आवर्त्यते निरन्तरमथवा यदसावनुप्रासः । रु. का. २.१८
 

 
वर्णानामतिदूरान्तरमावृत्तिरनुप्रासः । १. १०

 
आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता ।

अलंकारः स विद्वद्भिरनुप्रासः प्रदर्श्यते ॥ स.

 
वर्णसाम्यमनुप्रासः । का: प्रा. ६.२०४, अ. शे. ४.१

 
व्यञ्जनस्यावृत्तिरनुप्रासः । हे. का. ५.१
 

 
अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । सा. १०.३

 
अनुप्रास्यत इत्यर्थेऽनुप्रासो वर्णसाम्यतः । अ. कौ. ७.१६६
 
Digitized by Google
 
Original from
 
UNIVERSITY OF MICHIGAN