This page has not been fully proofread.

10
 
A Handbook of Classical Sanskrit Rhetoric
 
Definitions
 

 
यत्रान्योन्यविरुद्धं विरुद्धबलवत्कियाप्रसिद्धं वा ।

वस्तुद्वयमेकस्माज्जायते इति तद्भवेदधिकम् ॥

 
यत्राधारे सुमहत्याधेयमवस्थितं तनीयोऽपि ।

अतिरिच्येत कथंचित्तदधिकमपरं परिज्ञेयम् ॥ रु.का. ६.२६, २८

 
महतोर्यन्महीयांशावाश्रिताश्रययोः क्रमात् ।
 

आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्यधिकं तत् ॥ का. प्र. १०.१६५

 
आश्रयाश्रयिणोरननुरूप्यमधिकम् । अ. स. ४६

 
अधिकं बोध्यमाधारादाधेयाधिकवर्णनम् । च. ५.८१

 
अधिकमिदं गदितं तद्यरूननुत्रपताश्रयाश्रयिणोः । ए.८.४०

 
आधाराधेययोरानुरूप्याभावेऽधिको मतः । प्र.य. ८

 
आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते । सा. १०

 
आधारादाधेयस्याधिक्येऽधिकम् । वा. का. ३

 
अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् । कु. ६५

 
आधाराधेययोर्भूम्नोर्मिथस्तत्प्रतियोगिनी ।

ततोऽप्यधिकभूमानौ स्यातां तदधिकं भवेत् ॥ अ. कौ. ८.३०४

 
आधारस्याधेयादाधेस्यापि वाधारात् ।
 

यदि वर्ण्यते महत्त्वं तत्कथयन्त्यधिकमभिज्ञाः ॥ अ. कौ. ५५
 

 
<headword>अनन्वय</headword>
 
अनन्वयः Ananvayah : Self-comparison :
 

 
a (< nan negative), anvaya (anu i ac aya) relation. So the word

ananvaya means non-relation or unrelated. The figure Ananvaya is a

kind of poetic comparison between two where the object of

description is represented as unparalleled, matchless or peerless,

so it is compared to itself and none else; or simply the same object

is represented as both upameya and upamāna (ie the object of com-

parison and the standard of comparison). The idea behind such

poetic comparison is that the object of description is so much qual-

ified or unique that it cannot be compared to any other thing in

the world.
 

 
The name of this figure itself speaks of its meaning. Here the

absence of the object of comparison (upamāna) is not real but only

a kind of poetic fancy. Daṇḍin refers to one of the varieties of
 
Digitized by
 
Google
 
Original from
 
UNIVERSITY OF MICHIGAN