This page has been fully proofread once and needs a second look.

अप्रस्तुतोऽपि विच्छित्तिं प्रस्तुतस्यावतारयन् ।
पदार्थो वाथ वाक्यार्थः प्राप्यते वर्णनीयताम् ॥

यत्र तत्साम्यमाश्रित्य संबन्धान्तरमेव वा ।
अप्रस्तुतप्रशंसेति कथितासावलंकृतिः ॥

यस्यामतिशः कोऽपि विच्छित्त्या प्रतिपाद्यते ।
वर्णनीयस्य धर्माणां तद्विदाह्लाददायिनाम् ॥ व ३.२२५--२६.३३

विवक्षा या विशेषस्य लोकसीमातिवर्तिनी ।
असावतिशयोक्तिः ॥ स. ४१८१

विशेषविवक्षया लोकवृत्तानतिक्रमेणात्युक्तेरभिधानम् अतिशयः शृ. १०
निगीर्याध्यवसानं तु प्रकृतस्य च कल्पनम्
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः
विज्ञेयातिशयोक्तिः सा । का. प्र. १०.१५३

कार्यकारणयोः समकालत्वे पौवपिर्यविपर्यये चातिशयोक्तिः । अ. स. ४४

अध्यवसितप्राधान्ये त्वतिशयोक्तिः । अ. स. २३

वस्तुनो वक्तुमुत्कर्षमसम्भाव्यं यद्युच्यते ।
वदन्त्यतिशयाख्यं तमलंकारं बुधा यथा ॥ वा. ४.१०२

विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्ति: । है. का. ६.२०

आक्रमातिशयोक्तिश्चेद् युगपत्कार्यकारणे ।

अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिकमे ।

भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते ।

रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम्। च. ५.४२-४४

अघ्यवसितिसिद्धत्वं प्रकृतस्यान्यत्वकल्पनं यद्वा ।
संबन्धासंबन्धौ तद्वत्यासे भवेदतिशयोक्तिः ॥ ए. ८.२३

अनयोः समसमयत्वे पौर्वापर्यस्य वा विपर्यासे ।
कार्याशुभावगमिका द्विविधातिशयोक्तिराख्याता ॥ ए. ८.३७

विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता ॥ प्र.य. ८

कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिः प्र. य. ८
सिध्यत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते । सा. १०.४६ ।

अत्युक्तिरतिशयोक्तिः । वा. का. ७

विषयस्यानुपादानाद्विषय्युपनिबध्यते ।

यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता । चि.

रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः । कु. १ । ३३६

निगीर्णस्योपमानेनोपमेयस्य निरूपणम् ।