This page has not been fully proofread.

Smaranam: Recollection
 
When the lady came to know of her paramour,
Who wanted a hint about the meeting of their,
Whose eagerness through his smiling expressed,
She made her fashion lotus enfolded.
 
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः । का. २.२६०
यत्रायुक्तिमदर्थं गमयति शब्दो निजार्थसंबद्धम् ।
 
अर्थान्तरमुपपत्तिमदिति तत् संजायते सूक्ष्मम् ॥ रु. का. ७.९८
इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणस्तु सः ।
 
सूक्ष्मः प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते ॥ स. ३.२१
कुतोऽपि लक्षितः सूक्ष्मऽप्यर्थोऽन्यस्मै प्रकाश्यते ।
धर्मेण केनचिद् यत्र तत्सूक्ष्मं परिचक्षते । का. प्र. १८९.१२२-२३
संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । अ. स. ७६
असंलक्षितसूक्ष्मार्थप्रकाश: सूक्ष्म उच्यते । प्र. ८.२६०
अथ वल्गद्गूढार्थप्रतीत्यलंकारलक्षणं भावि ।
गदितमिदं संलक्षितसूक्ष्मार्थस्य प्रकाशनं सूक्ष्मम् । ए. ८.६९
इङ्गिताकारलक्ष्येऽर्थे सूक्ष्मम् । अ. वा. ४३
संलक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ।
 
कस्यापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तदुच्यते ॥ सा. १०.९२
सूक्ष्मं पराशयाभिज्ञेतरसाकूतचेष्टितम् । कु. १५१
 
Definitions
 
-
 
स्मरणम् Smaranam : Recollection :
 
Smaraņa (Nsmr ana < anat) means remembrance or recollection. Of the
two classes of knowledge (ie buddhi or jñāna) in Nyāya-Vaiseşika phi-
losophy one is anubhava or any kind of knowledge other than
smaraṇa or recollection. The difference between these two lies in
the fact when we know something or get an idea about an
object, (for example: I see the moon or I understand it) such
knowing leaves an idea-based impression in our mind, and this
impression if awakened by any means, brings some sort of recollec-
tion of the object previously known. Therefoe, in brief, anubhava is
direct knowledge and smaraṇa is indirect knowledge through previ-
ous apprehension. When the impression of an object previously
 
Google
 
Digitized by
 
193
 
Original from
UNIVERSITY OF MICHIGAN