This page has been fully proofread once and needs a second look.

When the lady came to know of her paramour,
Who wanted a hint about the meeting of their,
Whose eagerness through his smiling expressed,
She made her fashion lotus enfolded.
 
Definitions
 
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः । का. २.२६०
यत्रायुक्तिमदर्थं गमयति शब्दो निजार्थसंबद्धम् ।
अर्थान्तरमुपपत्तिमदिति तत् संजायते सूक्ष्मम् ॥ रु. का. ७.९८
इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणस्तु सः ।
सूक्ष्मः प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते ॥ स. ३.२१
कुतोऽपि लक्षितः सूक्ष्मऽप्यर्थोऽन्यस्मै प्रकाश्यते ।
धर्मेण केनचिद् यत्र तत्सूक्ष्मं परिचक्षते । का. प्र. १८९.१२२-२३
संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । अ. स. ७६
असंलक्षितसूक्ष्मार्थप्रकाश:शः सूक्ष्म उच्यते । प्र. ८.२६०
अथ वल्गद्गूढार्थप्रतीत्यलंकारलक्षणं भावि ।
गदितमिदं संलक्षितसूक्ष्मार्थस्य प्रकाशनं सूक्ष्मम् । ए. ८.६९
इङ्गिताकारलक्ष्येऽर्थे सूक्ष्मम् । अ. वा. ४३
संलक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ।
कस्यापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तदुच्यते ॥ सा. १०.९२
सूक्ष्मं पराशयाभिज्ञेतरसाकूतचेष्टितम् । कु. १५१
 
<headword>स्मरण</headword>
 
स्मरणम् Smaraṇam : Recollection :
 
Smaraṇa (√smṛ ana < anat) means remembrance or recollection. Of the
two classes of knowledge (ie buddhi or jñāna) in Nyāya-Vaiśeṣika phi-
losophy one is anubhava or any kind of knowledge other than
smaraṇa or recollection. The difference between these two lies in
the fact-when we know something or get an idea about an
object, (for example : I see the moon or I understand it) such
knowing leaves an idea-based impression in our mind, and this
impression if awakened by any means, brings some sort of recollec-
tion of the object previously known. Therefore, in brief, anubhava is
direct knowledge and smaraṇa is indirect knowledge through previ-
ous apprehension. When the impression of an object previously