This page has been fully proofread once and needs a second look.

Smaranam: Recollection
 
When the lady came to know of her paramour,

Who wanted a hint about the meeting of their,

Whose eagerness through his smiling expressed,

She made her fashion lotus enfolded.
 

 
Definitions
 
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः । का. २.२६०

यत्रायुक्तिमदर्थं गमयति शब्दो निजार्थसंबद्धम् ।
 

अर्थान्तरमुपपत्तिमदिति तत् संजायते सूक्ष्मम् ॥ रु. का. ७.९८

इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणस्तु सः ।
 

सूक्ष्मः प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते ॥ स. ३.२१

कुतोऽपि लक्षितः सूक्ष्मऽप्यर्थोऽन्यस्मै प्रकाश्यते ।

धर्मेण केनचिद् यत्र तत्सूक्ष्मं परिचक्षते । का. प्र. १८९.१२२-२३

संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । अ. स. ७६

असंलक्षितसूक्ष्मार्थप्रकाश: सूक्ष्म उच्यते । प्र. ८.२६०

अथ वल्गद्गूढार्थप्रतीत्यलंकारलक्षणं भावि ।

गदितमिदं संलक्षितसूक्ष्मार्थस्य प्रकाशनं सूक्ष्मम् । ए. ८.६९

इङ्गिताकारलक्ष्येऽर्थे सूक्ष्मम् । अ. वा. ४३

संलक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ।
 

कस्यापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तदुच्यते ॥ सा. १०.९२

सूक्ष्मं पराशयाभिज्ञेतरसाकूतचेष्टितम् । कु. १५१
 
Definitions
 
-
 

 
<headword>
स्मरण</headword>
 
स्मरण
म् Smaranam : Recollection :
 

 
Smaraņa (Nsmr√smṛ ana < anat) means remembrance or recollection. Of the

two classes of knowledge (ie buddhi or jñāna) in Nyāya-Vaiseşśeṣika phi-

losophy one is anubhava or any kind of knowledge other than

smaraṇa or recollection. The difference between these two lies in
the fact

the fact-
when we know something or get an idea about an

object, (for example : I see the moon or I understand it) such

knowing leaves an idea-based impression in our mind, and this

impression if awakened by any means, brings some sort of recollec-

tion of the object previously known. Therefore, in brief, anubhava is

direct knowledge and smaraṇa is indirect knowledge through previ-

ous apprehension. When the impression of an object previously
 
Google
 
Digitized by
 
193
 
Original from
UNIVERSITY OF MICHIGAN