This page has been fully proofread once and needs a second look.

(ii) doubt with certainty : Here doubt remains at first, but
afterwards such doubt is removed, but even then
another kind of doubt crops up.
(iii) doubt totally removed by certainty : Here all doubts are
ultimately removed and some sort of certainty is finally
arrived at.
 
Daṇḍin does not recognise Sandeha as a separate figure of
speech but considers it as a variety of Simile (ie Doubtful Simile or
Sandeha upamā)
 
eg 1. paṃkajaṃ vā sudhāṃ śur vetyasmākaṃ na nirṇayaḥ.
पंकजं वा सुधांशुर्वेत्यस्माकं न निर्णयः ।
Is it (her face) a lotus or the moon--
This we cannot ascertain.
 
eg 2. asyāḥ sarga-vidhau prajāpatir abhūccandro nu kānti-pradaḥ
śṛṅgāraika-rasaḥ svayaṃ nu madano māso nu puṣpākaraḥ.
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ॥
Was it God, the creator, who created her ?
Was it moon, the beauty-bestower?
Was it Cupid himself, Love incarnate ?
Was it the month of spring to rejuvenate?
 
Definitions
 
वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः ।
प्रतिपत्तुः सादृश्यादनिश्चयः संशयः स इति ॥
उपमेये सदसंभवि विपरीतं वा तथोपमानोऽपि ।
यत्र स निश्चयगर्भस्तऽतोपरो निश्चयान्तोऽन्यः ॥
यत्रानेकार्थे संदेहस्त्वेककारकत्वागतः ।
स्यादेकत्वगतो वा सादृश्यात्संशयः सोऽन्य ॥ रु. का. ८.५९,६१,६५
अर्थयोरतिसादृश्याद् यत्र दोलायते मनः ।
तमेकानेकविषयं कवयः संशयं विदुः ॥ स. ४.४१
इदमेतदिदं वेति <flag>साम्याद्बुिद्धिर्हि</flag> संशयः ।
हेतुभिर्निश्चयः सोऽपि निश्चयान्तः स्मृतो यथा ॥ वा. ४.७९
सादृश्यात्प्रतिपत्तुः संशय:यः ससंदेहः । वा. का. ३