This page has been fully proofread once and needs a second look.

भूयसामेकसंबन्धभाजां गुम्फः समुच्चयः । च. ५. ९३
यद्भवति यौगपद्यं गुणक्रियाणां समुच्चयः स स्यात् । ८.५७
एकेन क्रियमाणं यत्रान्यः स्पर्धयैव तत् कुरुते ।
सोऽपि समुच्चयभेद:दः कथितः ... ॥ ए. ८.५८

विकल्पप्रतिपक्षभूतः समुच्चयो निरूप्यते ।
गुणक्रियायौगपद्यं समुच्चय उदाहृतः ॥
खलेकपोतन्यायेन बहूनां कार्यसाधने
कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ प्र. य. ४५८-८९
समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके
खलेकपोतिकान्यायात् तत्करः स्यात् परोऽपि चेत् । सा. १०.८४
हेतोर्हेत्वन्तरस्य कार्ये कार्यान्तरस्याभिधानं समुच्चयः ।
अनेकेषामेकत्र निबन्धनस्त्वन्यः ।
गुणक्रियायां युगपद्भावभाजां गुम्फः समुच्चयः । कु. ५५.११५
एकस्मिन् यत्र साधके साधकान्तरनिर्देश:शः
स समुच्चयः । अ. को. ८.२८६
युगपत् पदार्थानामन्वयः समुच्चयः । र. २
एकस्मिन् सति हेतौ हेत्वन्तरगी: समुच्चयः कथितः।
सदसद्योगे गुणक्रियायोगपद्येऽन्यः ॥ अ. कौ. ४५
 
<headword>सन्देह</headword>
 
सन्देहः Sandehaḥ : Doubt :
 
The word sandeha (sam √diha ghañ) literally means doubt or suspect. As
a figure of speech it is an expression of doubtful statement. Here some-
thing is poetically suspected to be something else. The subject under
consideration is presented as not the subject itself but is doubtfully
asserted as a different thing which bears close resemblance to the for-
mer. Due to very close resemblance between two objects one is fanci-
fully suspected to be the other. Such doubt is not the common or
matter-of fact one but arises only through poet's imagery. This
expression of doubt is indirectly meant to glorify the object of
description (ie the upameya). Therefore Sandeha (otherwise called
Saṃśaya) is an alaṃkāra where the object in hand or the upameya is
suspected to be the standard of comparison or the upamāna.
 
Sandeha is threefold :
(i) pure doubt : Here the statement ends in pure doubt
and, therefore, no conclusion can be arrived at finally.