This page has not been fully proofread.

Samuccaya: Conjunction
 
and Paryaya) since in this figure there are many causes for one
effect and such causes operate jointly and simultaneously, and they
produce one and the same effect. Visvanātha admits six divisions of
Samuccaya :
 
(i)
 
mutually related by quality,
mutually related by action,
 
(ii)
 
(iii)
 
(iv)
 
related by both quality and action,
causes producing a good effect,
(v) causes producing a bad effect,
 
(vi)
 
producing both good and bad effects.
 
eg 1. pradurbhavati payode kajjala-malinam babhūva nabhaḥ
raktam ca pathika-hṛdayam kapolapālī mṛgīdṛśaḥ pānduḥ.
 
प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः ।
 
रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डु ॥
 
As the rainy clouds set to appear
The sky turned collyrium-smear
The heart of the desolate lover purple
And the cheeks of the doe-eyed lady pale.
 
Definitions
 
यत्रैकत्रानेकं वस्तु परं स्यात्सुखावहाद्येव ।
ज्ञेयः समुच्चयोऽसो.
 
व्यधिकरणे वा यस्मिन् गुणक्रिये चैककालमेकस्मिन् ।
उपजायते देशे समुच्चयः स्यात्तदन्योऽसौ ॥ रु. का. ७१९, १७
सोऽयं समुच्चयः स्याद्यत्रानेकोऽर्थ एकसामान्यः ।
अनिवादिद्रव्यादिः सत्युपमानोपमेयत्वे ॥ रु. का. ८.१०३
द्रव्यक्रियागुणादीनां क्रियाद्रव्यगुणादिषु ।
निवेशनमनेकेषामेकतः स्यात् समुच्चयः ॥ स. ४.६०
द्रव्यगुणक्रियाणामेकत्र बहुनामारोपणं समुच्चयोक्तिः । श्रृ ६०
तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् ।
समुच्चयोऽसौ ।
 
स त्वन्यो युगपद् या गुणक्रिययोः । का. प्र. १०, १७९८, १७९
गुणक्रियायौगपद्यं समुच्चयः । अ. स. ६६
 
हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रियाश्च समुच्चयः । हे. का. ६.२८
 
Digitized by
 
.....
 
Google
 
187
 
Original from
UNIVERSITY OF MICHIGAN