This page has not been fully proofread.

186
 
A Handbook of Classical Sanskrit Rhetoric
 
प्रस्तुतमुपैति वाच्यं यस्यामेषा समासोक्तिः। ए. ८.२३
विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् ।
 
अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यते ॥ प्र. य. ४०३
समासोक्तिः समैर्यत्र काव्यलिङ्गविशेषणैः ।
व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ॥ सा. १०.५६
उपमेयश्लेषोक्तौ उपमानप्रतीतिः समासोक्तिः । वा. का. ३
अन्यदभिप्रेत्यान्याभिधानं समासोक्तिः । अ. शे. ४.४
समासोक्तिः परिस्फूर्तिः प्रस्तुते प्रस्तुतस्य चेत् । कु. २३.६१
श्लिष्टैर्विशेषणैरेव विशेषस्यान्यथास्थितिः ।
 
समासोक्तिः । अ. को. ८.२५१
 
यत्र प्रस्तुतधर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापिताप्रस्तुतधर्मिक-
व्यवहाराभेदेन भासते सः समासोक्तिः । र. २
 
यत्र प्रकारवाचकपदमात्रं व्यङ्ग्यवाच्यसामान्यम् ।
तच्छक्तेरप्रकृतार्थोक्तिः सोक्ता समासोक्तिः ॥ अ-को. २८
 
समुच्चयः Samuccayah: Conjuction :
 
The word samuccaya (sam urcaya) literally means accumulation, collec-
tion, assemblage, aggregate etc. As a figure of speech Samuccaya
denotes conjunction of two or more things (through the bond of
their qualities or actions or both) which are independent but
mutually related with reference to some common property.
Therefore, this alamkāra is an expression of joining together of
some objects through a common idea or some common action at a
time. In spite of the presence of one cause sufficient to give rise to
one effect there appear other causes producing the same effect. It
signifies that there may be found a lot of causes of the same nature,
but the effect is one and only one.
 
It should be noted here that conjunction of a number of things
does not produce any poetic charm. But the figure Samuccaya hap-
pens only there where the poet gives an artistic representation of
an association of objects mutually related by some common idea or
action.
 
Samuccaya is different from similar figures (like Sama, Samādhi
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN