This page has been fully proofread once and needs a second look.

used to suggest the relation of similitude. According to Bhoja the fig-
ures Ubhaya-nyāsa and Pratīka-nyāsa should be included in Samāsokti.
eg 1. anurāgavatī saṃdhyā divasas tatpuraḥsaraḥ.
aho daivagatiḥ kīdṛk tathāpi na samāgamaḥ.
अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिः कीदृक् तथापि न समागमः ॥
The twilight lady is tinged in amor
While the day-lover comes in front of her;
Oh ! how is it--the decree of fate !
Even so the twain do never meet.
 
Definitions
 
वस्तु किञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः ।
उक्ति:तिः संक्षिप्तरूपत्वात् सा समासोक्तिरिष्यते । का. २.२०५
यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः ।
सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ॥ भा. का. २.७९
प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।
अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ अ. सं. २.२१
अनुक्तौ समासोक्तिः । का. सू. ४.३.३
सकलसमानविशेषणमेकं यत्राभिधीयमान सत् ।
उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥ रु. का. ८.६७
यत्रोक्तं गम्यते नार्थस्ततसमानविशेषणः ।
सा समासोक्तिरुदिता संक्षेपार्थतया बुधैः ॥ ३४५.१७
यत्रोपमानादेवैतदुपमेयं प्रतीयते ।
अतिप्रसिद्धेस्तामाहु समासोक्तिं मनीषिणः ॥ स. ४.४६
उपमानोपमेययोरत्यन्तसिद्धेरुपमानेनैव संक्षेपतोऽभिधानं समासोक्तिः । श्रृ.१०
परोक्तिर्भेदकैः श्लिष्टै:टैः समासोक्तिः । का. प्र. १०.१४८
विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । अ. स. ३१
उच्यते वक्तुमिष्टस्य प्रतीतिजनने क्षमम् ।
सधर्मं यत्र वस्त्वन्यत् समासोक्तिरियं यथा ॥ वा. ४.९५
श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । हे. का. ९.२४
समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । च. ५.६०
साधारणधर्मवशाद्गम्येनाप्रस्तुनेन चारुत्वम् ।