This page has been fully proofread once and needs a second look.

Samasoktiḥ: Condensed Metaphor
 
used to suggest the relation of similitude. According to Bhoja the fig-

ures Ubhaya-nyāsa and Pratīka-nyāsa should be included in Samāsokti.

eg 1. anurāgavati sanī saṃdhyā divasas tatpuraḥsaraḥ.
 

aho daivagatiḥ kīdṛk tathāpi na samāgamaḥ.

अनुरागवती संध्या दिवसस्तत्पुरःसरः ।

अहो दैवगतिः कीदृक् तथापि न समागमः ॥
 

The twilight lady is tinged in amor
 

While the day-lover comes in front of her;
 

Oh ! how is it--the decree of fate !
 
-
 

Even so the twain do never meet.
 

 
Definitions
 

 
वस्तु किञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः ।
 

उक्ति: संक्षिप्तरूपत्वात् सा समासोक्तिरिष्यते । का. २.२०५

यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः ।
 

सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ॥ भा. का. २.७९

प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।
 

अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ अ. सं. २.२१

अनुक्तौ समासोक्तिः । का. सू. ४.३.३

सकलसमानविशेषणमेकं यत्राभिधीयमान सत् ।

उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥ रु. का. ८.६७

यत्रोक्तं गम्यते नार्थस्ततसमानबिविशेषणः ।
 

सा समासोक्तिरुदिता संक्षेपार्थतया बुधैः ॥ ३४५.१७

यत्रोपमानादेवैतदुपमेयं प्रतीयते ।
 

अतिप्रसिद्धेस्तामाहु समासोक्तिं मनीषिणः ॥ स. ४.४६
 

उपमानोपमेययोरत्यन्तसिद्धेरुपमानेनैव संक्षेपतोऽभिधानं समासोक्तिः । श्रृ.१०
 

परोक्तिर्भेदकैः श्लिष्टै: समासोक्तिः । का. प्र. १०.१४८
 

विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । अ. स. ३१

उच्यते वक्तुमिष्टस्य प्रतीतिजनने क्षमम् ।
 

सधर्मं यत्र वस्त्वन्यत् समासोक्तिरियं यथा ॥ वा. ४.९५

श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । हे. का. ९.२४

समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । च. ५.६०

साधारणधर्मवशाद्गम्येनाप्रस्तुनेन चारुत्वम् ।
 
Google
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN
 
185