This page has been fully proofread once and needs a second look.

Samasoktiḥ: Condensed Metaphor
 
अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना
 

सम्यगाधीयते यत्र स समाधिरिह स्मृतः ॥ अ. ३४५.१३

समाधिमन्यधर्माणमन्यत्रारोपणं विदुः ।
 

निरुद्भेदोऽथ सोद्भेदः स द्विधा परिपठ्यते । स. ४.४४

अन्यधर्माणामन्यत्रारोपणं समाधिः । श्रृ. १०
 

समाधि: सुकरं कार्यं कारणान्तरयोगतः । का. प्र. १०.१९३

कारणान्तरयोगात् कार्यस्य सुकरत्वं समाधिः । अ. स. ९८

समाधि: कार्यसौकर्यं कारणान्तरसन्निधेः । च. ५.९८

हेत्वन्तरसंबन्धात् स्फूर्जति कार्यस्य यत्र सौकुमार्यम् ।

स समुच्चयसादृश्यात् समाधिर्नामात्र निर्दिष्टः। ए. ८.५९

एकस्मिन् कारणे कार्यसाधनेऽन्यत् परापतेत् ।

काकतालीयनियतः स समाधिरुदीर्यते । प्र. य. ४५९

समाधिः सुकरे कार्ये दैवाद् वस्त्वनुपागमात् । सा. १०.८५

समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः । कु. ५७.११८

कारणान्तरसाहाय्यात् कार्यं यत् सुकरं भवेत् ।

<flag>
कतुर्विना</flag> प्रयत्नेन समाधिरितीर्यते । अ. कौ. ८.३०१

एककारणजन्यस्य कार्यस्याकस्मिककारणान्तसमवधानाहितसौकर्यं समाधिः । र. २

भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये । अ. कौ. ५३
 
Digitized by
 

 
<headword>
समासोक्ति</headword>
 
समासोक्तिः Samāsoktiḥ
: SamāsoktihCondensed Metaphor : Condensed Metaphor :
 

 
samāsa is conciseness or brevity and ukti is expression or statement. The

term samāsokti literally means speech of brevity or concise irony or pro-

tracted metaphor. As a figure it is close to English Personification or

Personal Metaphor. Rhetorically it is Samasāsokoti when the behaviour of

one (ie its action or quality ) is poetically ascribed to the other.

Here the subject of discussion (ie the praākaraṇika or the contextual

subject matter, otherwise called prakṛta or the referent) is fancifully

made to behave in such a manner that becomes really befitting to

another due to the features of its actions, qualities, gender etc.

Here the real subject-matter (ie the upameya) is less important and,

on the other hand, the non-contextual (ie the upamāna) becomes

prominent. Here the upamaāna is not directly expressed, but the

behaviour of the upameya is ascribed to it.
 
Google
 
183
 
Original from
 
UNIVERSITY OF MICHIGAN