This page has been fully proofread once and needs a second look.

Samam : Equal
 
धिक् कन्दर्पधनुर्ध्रुवौ च यदि ते किं वा बहु ब्रूमहे

तत् सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥
 

If it is her face, talk about the moon is set afar,
 

If it is her smile, what is the use of nectar?
 

If it is her eyes, blue lotuses are defeated,
 

If it is her voice, honey is to be pitied,
 

If it is her eye-brows, fie on the bow of cupid.

Or what else can be spoken!
 

True indeed --to produce similar things

Is opposed to God's creation.
 

 
This verse describes the feminine beauties of the heroine-her
-her
lovely face, eyes, eye-brows and sweet voice. Here similitue between

similar things (like the face and the moon, eyes and lotuses, voice

and honey) is cleverly suggested.
 

 
Definitions
 

 
सर्वालंकारं यस्मिन्नुभयोरभिधातुमन्यथा साम्यम् ।

उपमेयोत्कर्षकरं कुर्वीत विशेषमन्यत्तु तत् ॥

अथ क्रियया यस्मिन्नुपमानस्यैति साम्यमुपमेयम् ।

तत्सामान्यगुणादिककारणतया तद् भवेत् साम्यम् । ८.१०५ - १०६

द्वयोर्ययोक्तिचातुर्यादौपम्यार्थोऽवगम्यते ।
 

उपमारूपकान्यत्वे साम्यमित्यामनन्ति तत् ॥ स. ४.३०

समं योग्यतया योगो यदि संभावितः क्वचित् । का. प्र. १०.१९३

तद् (विषम) - विपर्ययः समम् । अ. स. ४७

योग्यताया योगो समम् । हे. का. २७

सममौचित्यतोऽनेकवस्तुसंवर्णनम् । च. ५.७९
 

अस्य (विषमस्य) प्रथममभिधाया सममिति कविभिर्विपर्यये कथितम् । ए. ८.७२
 

सा समालंकृतिर्योगो वस्तुनोरनुरूपयोः । प्र. य. ४२७

समं स्यादानुरूप्येण श्लाघा योगस्य वस्तुनः । सा. १०

औचित्येनोत्कृष्टापकृष्टायोर्योगः समम् । वा. का. ७ ।

समं स्याद् वर्णनं यत्र द्वयोरप्यनुरूपयोः ।
 

सारूप्यमपि कार्यस्य कारणेन समं विदुः ॥ कु. ३९.९१-९२

श्लाघ्यत्वेन भवेद् योग्यो यदि योगस्तदा समम् । अ. कौ. ८.७३२

अनुरूपसंसर्गः समम् । र. २।
 

अन्योन्यसंगमार्हौ संबध्येते समं तत् स्यात् । अ-कौ. ५३
 
Google
 
Digitized by
 
181
 
Original from
UNIVERSITY OF MICHIGAN