This page has been fully proofread once and needs a second look.

This verse is applicable to (i) Lord Śiva and (ii) to a thief.
(i) A devotee appeals to Śiva thus:
O Hara, you are the ultimate goal of of all,
O Bhava, you make an end to rebirth;
In order to teach ethical virtues
You assume various forms.
(ii) The mother of a thief speaks to her son thus:
Steal everything from everybody,
Be an expert in burglary,
By diligence keep your body fit
So that you become a master thief.
 
Definitions
 
द्वित्र्यर्थवाचकैः शब्दैः श्लेष इत्यभिधीयते । वि. १४.६
श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः । का. २. ३१०
उपमानेन यत्तत्त्वमुपमेयस्य साध्यते ।
गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥ भा. का. ४.९
एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् ।
स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ अ. सं. ४
सधर्मेषु तन्त्रप्रयोगे श्लेषः। का. सू. ४.३.७
वक्तुं समर्थमर्थं सुश्लिष्टाक्लिष्टविविधपदसंधि ।
युगपदनेकं वाक्यं यत्र विधीयते स श्लेषः ॥ रु. का. ४.१
एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः ।
तन्त्रेण यत्स शब्दैः श्लेष इत्यभिशब्दितः । स. २६.८
श्लेषोऽनेकार्थकथनं पदेनैकेन कथ्यते । स ४.८४
एकपदेनानेकार्थाभिधानं श्लेषः । श्रृ. १०
वाच्यभेदेन भिन्ना यत् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दा:दाः श्लेषोऽसौ ॥ का. प्र. ९.११९.
विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः । अ. स. ३४
पदैस्तैरेव भिन्नैर्वा वाक्यं वक्त्येकमेव हि ।
अनेकमर्थं यत्रासौ श्लेष इत्युच्यते यथा ॥ वा. ४.१२९
अर्थभेदभिन्नानां शब्दानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेष:षः । हे. का. ५.५
श्लिष्टै:टैः पदैरनेकार्थाभिधाने श्लेष इष्यते । सा. १०
शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनम् ॥ सा. द. १०.५७