This page has been fully proofread once and needs a second look.

Slesak Pun
 
This verse is applicable to (i) Lord Siva and (ii) to a thief.
 

(i) A devotee appeals to Siva thus:
 

O Hara, you are the ultimate goal of of all,

O Bhava, you make an end to rebirth;
 

In order to teach ethical virtues
 

You assume various forms.
 

(ii) The mother of a thief speaks to her son thus:

Steal everything from everybody,
 

Be an expert in burglary,
 

By diligence keep your body fit

So that you become a master thief.
 

 
Definitions
 

 
द्वित्र्यर्थवाचकैः शब्दैः श्लेष इत्यभिधीयते । वि. १४.६

श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः । का. २. ३१०

उपमानेन यत्तत्त्वमुपमेयस्य साध्यते ।
 

गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥ भा. का. ४.९

एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् ।

स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ अ. सं. ४

सधर्मेषु तन्त्रप्रयोगे श्लेषः। का. सू. ४.३.७
 

वक्तुं समर्थमर्थं सुश्लिष्टाक्लिष्टविविधपदसंधि ।

युगपदनेकं वाक्यं यत्र विधीयते स श्लेषः ॥ रु. का. ४.१

एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः ।
 
175
 

तन्त्रेण यत्स शब्दैः श्लेष इत्यभिशब्दितः । स. २६.८

श्लेषोऽनेकार्थकथनं पदेनैकेन कथ्यते । स ४.८४

एकपदेनानेकार्थाभिधानं श्लेषः । श्रृ. १०

वाच्यभेदेन भिन्ना यत् युगपद्भाषणस्पृशः ।

श्लिष्यन्ति शब्दा: श्लेषोऽसौ ॥ का. प्र. ९.११९.

विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः । अ. स. ३४
 

पदैस्तैरेव भिन्नैर्वा वाक्यं वक्त्येकमेव हि ।
 

अनेकमर्थं यत्रासौ श्लेष इत्युच्यते यथा ॥ वा. ४.१२९

अर्थभेदभिन्नानां शब्दानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेष: । हे. का. ५.५

श्लिष्टै: पदैरनेकार्थाभिधाने श्लेष इष्यते । सा. १०
 

शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनम् ॥ सा. द. १०.५७
 
Google
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN