This page has been fully proofread once and needs a second look.

170
 
A Handbook o
Def Classical Sanskrit Rhetoric
 
Definitions
 
initions
 
अन्यैर प्रतिहतमपि कारणमुत्पादनं न कार्यस्य ।

यस्मिन्नभिधीयते व्याघातः स इति विज्ञेयः ॥ रु. का. ९.५२

यद्यथा साधितं केनाप्यपरेण तदन्यथा ।
 

तथैव यद्विधीयते स व्याघात इति स्मृतः ॥ का. प्र. १०.२०३

यथासाधितस्य तथैवान्यथाकरणं व्याघातः । अ. स. ५२

स्याद् व्याघातोऽन्यथाकारि वस्त्वन्यक्रियमुच्यते । च. ५.८४

किञ्चित्केनापि यथा विहितं तद्वस्तु तत्ततोऽन्येन ।

क्रियतेऽन्यथा तथैव व्याघातोऽयं समाख्यातः ॥ ए. ८.४२

येन यत्साधितं वस्तु तेनैव क्रियतेऽन्यथा ।
 

अन्येन तदलंकारो व्याघात इति कथ्यते ॥ प्र. य. ८.२५५

व्याघातः स तु केनापि वस्तु येन यथाकृतम् ।

तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा ।
 

सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि । सा. १०.७४-७५

एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते स व्याघातः । वा. का. ३

स्याद्वाघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । कु. ४५.१०२

सौकर्येन निबद्धापि क्रिया कार्यविरोधिनी ।
 

यद्वस्तु साधितं येन करणेन तदन्यथा ।
 

तेनैव यदि तस्य स्यात्तदा व्याघात इष्यते ॥ अ. कौ. ८.३२५
 

 
यत्र ह्येकेन कर्त्रा येन कारणेन कार्यं किञ्चिन्निष्पादितं निष्पिपादयिषितं वा तदन्येन

कर्त्रा तेनैव कारणेन तद्विरुद्धकार्यस्य निष्पादनेन निष्पिपादयिषया वा व्याहन्येत स

व्याघातः । र. १
 

 
कार्यान्तरहेतुतयान्येनाभिमताद्विरुद्धकार्यं चेत् ।
 

क्रियते परेण तस्माद् व्याघातोऽयं समाख्यातः । अ-कौ. ६३
 

 
<headword>व्याजोक्ति</headword>
 
व्याजोक्तिः Vyājoktih : Innuendo :
 

 
vyāja ukti means a deceitful or pretended statement. As a figure of speech

it is a statement made in such a way as to hide or deny something art-

fully which is otherwise clear or exposed by any means. Udbhaṭa and

his commentator treat Vyājokti as a variety of Apahnuti (Concealment),

but Mammaţa and his followers accept it as a separate figure.
 

 
Mammaţa says that Apahnuti shows some kind of resemblance
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN