This page has been fully proofread once and needs a second look.

168
 
A Handbook of Classical Sanskrit Rhetoric
 
vidadhadīdṛśáameva sadā sakhe

sukhitāmāsva sśaradāṃ śatam śatam.
 
.
उपकृतं बहु तत्र किमुच्यते / सुजनता प्रथिता भवतां परम् ।

विदधदीदृशमेव सदा सखे / सुखितामास्व शरदां शतम् ॥
 

A lot of help you have rendered, and not to mention !

A good samaritan you are --is well-known.
 

O friend, for others doing all this
 

May you live hundred years with bliss.
 

 
Here the evil conduct of the person concerned has been reversely

stated and thus censure is implied through apparent commenda-

tion. So the entire meaning is to be taken in the opposite sense.
 
-
 

 
Definitions
 

 
स्तुतिरूपेण या निन्दा निन्दास्तुतिरिहोच्यते ॥
 

निन्दास्तुतिस्तथैवोक्ता निन्दारूपेण या स्तुतिः । वि. १४।१३-१४

यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्मृता ॥ का. २३४३

दोषा भासा गुणा एव लभन्ते यत्र संनिधिम् ।

दूराधिकगुणस्तोत्रव्यपदेशेन तुल्यताम् ।
 

किञ्चिद्विधित्सोर्या निन्दा व्याजस्तुतिरसौ यथा ॥ भा. का. ३ । ३१

शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते ।
 
Digitized by
 

वस्तुतस्तु स्मृतिश्चेष्टा व्याजस्तुतिरसौ यथा ॥ अ. सं

सम्भाव्यविशिष्टकर्माकरणान्निन्दास्तोत्रार्था व्याजस्तुतिः । का. सू. ४।३।२४

यत्र वाच्यतया निन्दा विच्छित्त्यै प्रस्तुतस्य सा

स्तुतिर्व्यङ्गतया चैव व्याजस्तुतिरसौ मता ॥ व ३२८

दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः ।
 
.
 

स लेश: स्यात्ततो नान्या व्याजस्तुतिरपीष्यते ॥ स. ४

व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रुढिरन्यथा । का.प्र. १०।१६९

स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः । अ. स. ३८

स्तुतिनिन्दयोरन्यपरता व्याजस्तुतिः । हे. का. ६ । १६

उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः ॥ च. ५/६९; कु. ३०/७०

यत्र प्रक्रान्तायां स्तुतौ कथञ्चित् प्रतीयते निन्दा ।

निन्दायां स्तुतिरथवा सेयं व्याजस्तुतिर्द्विविधा ॥ ए. ८।३०

निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते ।
 
Google
 
Original from
UNIVERSITY OF MICHIGAN