This page has been fully proofread once and needs a second look.

Vyäjastutiḥ Sarcasm
 
भेदाभिधानं भेदश्च व्यतिरेकश्च कथ्यते ॥ स. ३.३२
 

सदृशयोर्भेदकथनं व्यतिरेकः । श्रृ. १०
 

उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । का. प्र. १०.१५९
 

भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः । अ. स. २९

केनचिद् यत्र धर्मेण द्वयोः संसिद्धसाम्ययोः
 

भवत्येकतराधिक्यं व्यतिरेकः स उच्यते ॥ वा. ४.८४
 

उत्कर्षापकर्षकत्वहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं

व्यतिरेकः । हे. का. ६.१८
 

व्यतिरेको विशेषश्चेदुपमानोपमेययोः । च. ५.५७

उपमानादुपमेयं यत्राधिक्यस्य गोचरीभवति ।
 

सति भेदप्राधान्ये व्यतिरोकोऽयं समाख्यातः । ए.८.२०
 

भेदप्रधानसाधर्म्यमुपापमानोपमेययोः ।
 

अधिक्याल्पत्वकथनाद् व्यतिरेकः स उच्यते ॥ प्र. य. ४३५

आधिक्यमुपमेयस्य उपमानान्न्यूनताऽथवा ।
 

व्यतिरेकः । सा. १०.५३
 

साम्यस्य भेदकारणस्य चोक्तौ यद् द्वयोर्भेदकारणं स व्यतिरेकः । वा. का. ३

व्यतिरेको विलक्षण उपमानात् । अ. कौ. ८.२३८
 

उपमानादुपमेयस्य गुणविशेषत्वेनोत्कर्षो व्यतिरेकः । र. २

उभयोः साम्यप्रोक्तौ विशेष उपमेयगो व्यतिरेकः । अ-कौ. ३४
 

 
<headword>
व्याजस्तुति:</headword>
 
व्याजस्तुतिः
Vyājastutih : Sarcasm :
 

 
vyāja means pretext, pretence, semblance, trick, art or cunningness and
stuti denotes par

stuti denotes pra
ise, eulogy, commendation or laudation. Therefore,

Vyājastuti means artful praise or false eulogy. As a figure of speech it

expresses praise or censure conveyed by explicit statement that sig-

nifies the contrary in meaning. So Vyājastuti is a kind of figurative

expression of either praise in the form of explicit blame or the vice

versa. Here explicit condemnation turns into implicit commenda-

tion or just the reverse. So censure is implied through apparent

praise or contrarily praise is implied through apparent censure.

Therefore, the figure may be called Vyājastuti or Vyājanindā.
 

 
eg 1. upakṛtam bahu tatra kimucyate
 
167
 

sujunatā prathitā bhavatām param.
 
Google
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN