This page has not been fully proofread.

Visādaḥ: Frustration
 
वस्तुनो यत्र सम्बन्धमनौचित्येन केनचित् ।
 
असंभाव्यं वदेद् वक्ता तमाहुर्विषमं यथा ॥ वा. ४.११७
क्रियाफलाभावोऽनर्थश्च विषमम् । हे. का. ६.२३
विषमं यद्यनौचित्यादनेकान्वयकल्पनम् । च. ५.७८
विषमं विरूपघटना विसदृशकार्यानभीष्टयोर्जननम् । ए. ८.३८
विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
 
विरुपघटना चासौ विषमालंकृतिस्त्रिधा ॥ प्र. य. ८.१६५
गुणौ क्रिये वा चेत् स्यातां विरुद्धे हेतुकार्ययोः ।
यदारब्धस्य वैफल्यमनर्थस्य च सम्भवः ।
विरुद्धयोः संघटना या च तद्विषमं मतम् ॥ सा. १०.७०
असंभावितसंबन्धः कार्याभावेऽनर्थश्च विषमम् । वा. का. ३
विषमं वर्ण्यते यत्र घटनाननुरूपयोः ।
 
विरुपकार्यस्योत्पत्तिरपरं विषमं मतम् । कु. ३८.८८, ८९
गुणक्रियाभ्यां ते एव कार्यकारणयोश्च यत् ।
 
...
 
परस्परं विरुध्येते विषमः ॥ अ. कौ ८.३९३
अनुरूपसंसर्गो विषमम् । र. २
संबन्धानुपपत्ताविशिष्टार्थानाप्त्यनिष्ट संप्राप्तौ ।
जन्यजनकोभयगुणक्रियाविरोधे च विषमः स्यात् ॥ अ-कौ. ५४
 
विषाद: Visādah: Frustration :
 
The word vişāda (vi √sad a < ghan) primarily means dejection, dissa-
pointment, grief, frustration, despair etc. The figure Visāda, otherwise
called Viṣādana, is rhetorically a kind of expression that highlights
the attainment of just the opposite of the desired object without
any endeavour. This alamkāra is a late discovery and recognised by
Appayya and Jagannatha only. Jagannatha criticises the view of
those who want to include Vișāda in Vişama and opines that Visāda
is to be found outside the case of Visama though some instances of
the former might not be different from the latter. He also says that
in some cases there might be partly Vișama and partly Viṣāda.
 
eg 1. ratrir gamiṣyati bhavisyati suprabhātam
bhāsvānudesyati hasisyati pankajaśriḥ
ittham vicintayati kośagate dvirephe
ha hanta hanta nalinīm gaja ujjahāra.
 
Google
 
Digitized by
 
163
 
Original from
UNIVERSITY OF MICHIGAN