This page has not been fully proofread.

162
 
( i )
 
(ii)
 
A Handbook of Classical Sanskrit Rhetoric
 
firstly the desired result is unattained,
 
secondly one's efforts not only fail to produce the
effective result but also produce some unwarranted
result and
 
(iii) thirdly some undesired effect is simply produced.
 
eg 1. ānandamamandam idam kuvalaya-dala-locane dadāsi tvam.
virahas tvayaiva janitas tāpayatitarām sariram me.
आनन्दममन्दमिदं कुवलयदललोचने ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥
 
O my lady love, with lotus like eyes,
Thou givest such unending bliss,
 
And it's thou that produceth separation
 
Which afflicts my body more and more in pain.
 
In this example the sweet heart is represented as the cause of
delight to her lover through her presence, but afterwards, the same
person becomes the cause of all affliction through her absence.
Therefore, the same type of cause gives different types of effects
sometimes desirable and sometimes undesirable as well as contra-
dictory.
 
Definitions
 
विषम इति प्रथितोऽसो वक्ता विघटयति कमपि संबन्धम् ।
 
यत्रार्थयोरसन्तं परमतमाशङ्कय तत्सत्त्वे ॥
अभिधीयते सतो वा संबन्धस्यार्थयोरनौचित्यम् ।
 
यत्र स विषमोऽन्योऽयं यत्रासंभाव्यभावो वा ॥
 
यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् ।
कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ॥ रु. का. ७.४७, ४९, ५४
 
कार्यस्य कारणस्य च यत्र विरोध: परस्परं गुणयोः ।
तद्वत्क्रिययोरथवा संजायेतेति तद्विषमम् ॥ रु. का. ६.४५
क्वचिद्यदतिवैधर्म्यन्न श्लेषो घटनामियात् ।
कर्तुः क्रियाफलाव्याप्सिर्नैवानर्थश्च यद्भवेत् ।
गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
 
क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥ का. प्र. १०.१९४
विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् । अ. स. ४९
 
Digitized by
 
Google
 
Original from
UNIVERSITY OF MICHIGAN