This page has not been fully proofread.

158
 
A Handbook of Classical Sanskrit Rhetoric
 
विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम्। च. ५.८३
आधेयमनधिकरणं युगपद्यद्येकमप्यनेकत्र ।
 
यदसंभावितवस्त्वन्तरकरणं च त्रिधा विशेषोऽसौ ॥ ए. ८.३६, ४१
आधाररहिताधेयमेकं चानेकगोचरम् ।
 
अशेषवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ प्र. य. ४२०
यदाधेयमनाधारमेकं चानेकगोचरम्।
 
कित्प्रिकुर्वतः कार्यमशक्यस्येतरस्य वा ॥
 
कार्यस्य कारणं दैवाद्विशेषस्त्रिविधस्ततः । सा. १०.७३-७४
प्रसिद्धाधारं विनाप्याधेयावस्थानं विशेषः । वा. का. ४४.६६
विशेष: ख्यातमाधारं विनाप्याधेयवर्णनम् ।
 
विशेष: सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । कु. ४४.६६, १००
 
आधारस्य युगपयुक्तिरनेकस्य स्वरूपतः ॥
एकस्यैवातिचित्रस्य वस्तुनः करणेन हि ।
तत्सामान्यवस्तूनां करणं स भवेत्रिधा ॥
विशेषः । अ. कौ. ८.३१२
 
प्रसिद्धमाश्रयं विनाऽधेयं वर्ण्यमाणमेको विशेषप्रकारः ।
 
यच्चैकमाधेयं परिमितयक्तिञ्चिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते
सोऽपरो विशेषप्रकारः ।
 
यच्च किचित्ंकार्यमारभमाणस्यासंभावितशक्यवस्त्वन्तर-निवर्तनं स तृतीयो
विशेषप्रकारः । र. २१ २२
 
विशेषोक्ति: Visesoktih: Peculiar Allegation:
 
Visesokti means any uncommon, extra-ordinary or distinct statement,
statement of individualisation or mention of a difference or distinction.
This figure of speech shows an interesting record of its develop-
ment. According to Dandin, when attributes, genus or actions
(guna, jäti or kriya) of things appear as ineffective as a cause and
that is due to the fact that it exhibits something special or uncom-
mon, it is known as Visesokti.
 
The Vişnudharmottara Purāṇa has defined this figure in a very
wide sense. According to it, this alamkāra signifies a very special kind
of artistic expression made in order to highlight something specially.
Vāmana explains that the figure exhibits a kind of close resemblance
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN