This page has been fully proofread once and needs a second look.

विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम्। च. ५.८३
आधेयमनधिकरणं युगपद्यद्येकमप्यनेकत्र ।
यदसंभावितवस्त्वन्तरकरणं च त्रिधा विशेषोऽसौ ॥ ए. ८.३६, ४१
आधाररहिताधेयमेकं चानेकगोचरम् ।
अशेषवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ प्र. य. ४२०
यदाधेयमनाधारमेकं चानेकगोचरम् ।
किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ॥
कार्यस्य कारणं दैवाद्विशेषस्त्रिविधस्ततः । सा. १०.७३-७४
प्रसिद्धाधारं विनाप्याधेयावस्थानं विशेषः । वा. का. ४४.६६
विशेष: ख्यातमाधारं विनाप्याधेयवर्णनम् ।
विशेष: सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । कु. ४४.६६, १००
आधारस्य युगपद्युक्तिरनेकस्य स्वरूपतः ॥
एकस्यैवातिचित्रस्य वस्तुनः करणेन हि ।
तत्सामान्यवस्तूनां करणं स भवेत्रिधा ॥
विशेषः । अ. कौ. ८.३१२
प्रसिद्धमाश्रयं विनाऽधेयं वर्ण्यमाणमेको विशेषप्रकारः ।
यच्चैकमाधेयं परिमितयक्तित्किञ्चिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते
सोऽपरो विशेषप्रकारः ।
यच्च किकिंचित्ंत्कार्यमारभमाणस्यासंभावितशक्यवस्त्वन्तर-निवर्तनं स तृतीयो
विशेषप्रकारः । र. २१ २२
 
<headword>विशेषोक्ति</headword>
 
विशेषोक्तिः Viśeṣoktiḥ: Peculiar Allegation:
 
Viśeṣokti means any uncommon, extra-ordinary or distinct statement,
statement of individualisation or mention of a difference or distinction.
This figure of speech shows an interesting record of its develop-
ment. According to Daṇḍin, when attributes, genus or actions
(guṇa, jāti or kriyā) of things appear as ineffective as a cause and
that is due to the fact that it exhibits something special or uncom-
mon, it is known as Viśeṣokti.
 
The Viṣṇudharmottara Purāṇa has defined this figure in a very
wide sense. According to it, this alaṃkāra signifies a very special kind
of artistic expression made in order to highlight something specially.
Vāmana explains that the figure exhibits a kind of close resemblance