This page has been fully proofread once and needs a second look.

158
 
A Handbook of Classical Sanskrit Rhetoric
 
विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम्। च. ५.८३

आधेयमनधिकरणं युगपद्यद्येकमप्यनेकत्र ।
 

यदसंभावितवस्त्वन्तरकरणं च त्रिधा विशेषोऽसौ ॥ ए. ८.३६, ४१

आधाररहिताधेयमेकं चानेकगोचरम् ।
 

अशेषवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ प्र. य. ४२०

यदाधेयमनाधारमेकं चानेकगोचरम्
 

किञ्चित्प्रिकुर्वतः कार्यमशक्यस्येतरस्य वा ॥
 

कार्यस्य कारणं दैवाद्विशेषस्त्रिविधस्ततः । सा. १०.७३-७४

प्रसिद्धाधारं विनाप्याधेयावस्थानं विशेषः । वा. का. ४४.६६

विशेष: ख्यातमाधारं विनाप्याधेयवर्णनम् ।
 

विशेष: सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । कु. ४४.६६, १००
 

आधारस्य युगपद्युक्तिरनेकस्य स्वरूपतः ॥

एकस्यैवातिचित्रस्य वस्तुनः करणेन हि ।

तत्सामान्यवस्तूनां करणं स भवेत्रिधा ॥

विशेषः । अ. कौ. ८.३१२
 

प्रसिद्धमाश्रयं विनाऽधेयं वर्ण्यमाणमेको विशेषप्रकारः ।
 

यच्चैकमाधेयं परिमितयक्तिञ्चिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते

सोऽपरो विशेषप्रकारः ।
 

यच्च किचित्ंकार्यमारभमाणस्यासंभावितशक्यवस्त्वन्तर-निवर्तनं स तृतीयो

विशेषप्रकारः । र. २१ २२
 

 
<headword>
विशेषोक्ति:</headword>
 
विशेषोक्तिः
Visesśeṣoktih: Peculiar Allegation:
 

 
Visesśeṣokti means any uncommon, extra-ordinary or distinct statement,

statement of individualisation or mention of a difference or distinction.

This figure of speech shows an interesting record of its develop-

ment. According to Dandṇḍin, when attributes, genus or actions

(guna, jäāti or kriyaā) of things appear as ineffective as a cause and

that is due to the fact that it exhibits something special or uncom-

mon, it is known as Visesśeṣokti.
 

 
The Vişnṣṇudharmottara Purāṇa has defined this figure in a very

wide sense. According to it, this alamkāra signifies a very special kind

of artistic expression made in order to highlight something specially.

Vāmana explains that the figure exhibits a kind of close resemblance
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN