This page has been fully proofread once and needs a second look.

समर्पयन्नुल्लिखति प्रतीतेर्युक्तियुक्तताम् ॥ व. ७.५०
विरोधस्तु पदार्थानां परस्परमसङ्गतिः ।
असङ्गतिः प्रत्यनीकमधिकं विषमश्च सः ॥ स. ३.२४
पदार्थानां परस्परानुगतिर्विरोधः । श्रृ. १०
विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः । का. प्र. १०.१६६
विरुद्धाभासत्वं विरोध:धः । अ. स. ४१
आपाते हि विरुद्धत्वं यत्र वाक्ये न तत्त्वतः ।
शब्दार्थकृतमाभाति स विरोधः स्मृतो यथा ॥ वा. ४.२२१
अर्थानां विरोधाभासो विरोध:धः । हे. का. ६.१२
विरोधोऽनुपपत्तिश्चेद् गुणद्रव्यक्रियादिषु । च. ५, ७२
श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता। च. ५.७३
स्फुरति विरोधाभासे भवति विरोधाभिधो दशधा ए. ३३
आभासत्वे विरोधस्य विरोधालंकृतिर्मता । प्र. य. ४१६
जातिश्चतुभिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।
क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः ।
विरुद्धमिव भासते विरोधोऽसौ दशाकृतिः ॥ सा. १०.६७-६६
आभासत्वे विरोधस्य विरोधाभास इष्यते । कु. ३३.७६
विरोधः स विरोधाभासः । अ. कौ. ८.२७५
अविरोधेऽपि विरोधप्रतीतिर्विरोधः । का. ३
विरोधिता प्रसिद्धं वैरं सहावस्थानञ्च ।
एकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानैकाधि-
करणासंबद्धत्वमेकाधिकरणासंवद्धत्वभानं वा विरोध:धः । र. २
अविरोधेऽपि विरोधो यत्रोक्तः स्याद् द्विरोधः सः । अ-कौ. ३६
 
<headword>विशेष</headword>
 
विशेषः Viśeṣaḥ : Distinction :
 
The word vi śeṣa literally means excellence, distinction, discrimination,
difference or distinguishing feature. In Nyāya-Vaiśeṣika philosophy,
viśeṣa is one of the seven principal categories (like universal ele-
ment, quality, action, genus etc.) and speculated as the eternal dis-
tinguishing principle of each of the nine elements) such as earth,
water, light, wind, ether, time, space, soul and mind ). As a figure of
speech Viśeṣa signifies its distinction by presenting the contained
one in spite of the absence of its proper container. When some-