This page has been fully proofread once and needs a second look.

156
 
A Handbook of Classical Sanskrit Rhetoric
 
समर्पयन्नुल्लिखति प्रतीतेर्युक्तियुक्तताम् ॥ व. ७.५०

विरोधस्तु पदार्थानां परस्परमसङ्गतिः ।
 

असङ्गतिः प्रत्यनीकमधिकं विषमश्च सः ॥ स. ३.२४

पदार्थानां परस्परानुगतिर्विरोधः । श्रृ. १०
 

विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः । का. प्र. १०.१६६

विरुद्धाभासत्वं विरोध: । अ. स. ४१
 

आपाते हि विरुद्धत्वं यत्र वाक्ये न तत्त्वतः ।
 

व्ब्दार्थकृतमाभाति स विरोधः स्मृतो यथा ॥ वा. ४.२२१

अर्थानां विरोधाभासो विरोध: । हे. का. ६.१२

विरोधोऽनुपपत्तिश्चेद् गुणद्रव्यकिक्रियादिषु । च. ५, ७२

श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता। च. ५.७३

स्फुरति विरोधाभासे भवति विरोधाभिधो दशधा ए. ३३

आभासत्वे विरोधस्य विरोधालंकृतिर्मता । प्र. य. ४१६

जातिश्चतुभिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।
 

क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः ।

विरुद्धमिव भासते विरोधोऽसौ दशाकृतिः ॥ सा. १०.६७-६६

आभासत्वे विरोधस्य विरोधाभास इष्यते । कु. ३३.७६

विरोधः स विरोधामाभासः । अ. कौ. ८.२७५

अविरोधेऽपि विरोधप्रतीतिर्विरोधः । का. ३

विरोधिता प्रसिद्धं वैरं सहावस्थानञ्च ।

एकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानैकाधि-

करणसंबद्धत्वमेकाधिकरणसंवद्धत्वभानं वा विरोध: । र. २

अविरोधेऽपि विरोधो यत्रोक्तः स्याद् द्विरोधः सः । अ-कौ. ३६
 

 
<headword>
विशेष</headword>
 
विशेषः Viśeṣaḥ
: VisesahDistinction : Distinction :
 

 
The word vi seșśeṣa literally means excellence, distinction, discrimination,

difference or distinguishing feature. In Nyāya-Vaiseșśeṣika philosophy,

višesśeṣa is one of the seven principal categories (like universal ele-

ment, quality, action, genus etc.) and speculated as the eternal dis-

tinguishing principle of each of the nine elements) such as earth,

water, light, wind, ether, time, space, soul and mind ). As a figure of

speech Visesśeṣa signifies its distinction by presenting the contained

one in spite of the absence of its proper container. When some-
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN