This page has been fully proofread once and needs a second look.

These twofold varieties may be either paronomastic or non-
paronomastic. These varieties may again be subdivided into some
other classes.
 
eg 1. kathaṃ mugdhe kathaṃ vakre / kāntāyās te vilocane.
kathaṃ janānurāgāya / kathaṃ jana-vipattaye.
कथं मुग्धे कथं वक्रे / कान्तायास्ते विलोचने ।
कथं जनानुरागाय / कथं जन-विपत्तये ॥
How is it with this beautiful maid --
Those eyes are charming but crooked!
How is it that they generate love in man
And how is it that they cause affliction!
 
This figure bears close similarity with English Antithesis,
Paradox and Oxymoron.
eg Love is a madness mixed with sanity,
Hope mixed with fear, and faith with perfidity,
Health that is sick, hunger that's satiate,
Sweet mixed with bitter, peace that's mixed with hate,
Bad virtue, evil good, leisure with haste,
A tasty odour and a tasteless taste.
 
Definitions
 
या क्रिया चान्यफलदा विरोधस्तु स इष्यते. वि. १४.१३
विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् ।
विरोधदर्शनायैव स विरोधः स्मृतः ... ॥ का. २.३३३
गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः ।
यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ॥ भा. का. ३.२५ अ. सं. ५.६
विरुद्धाभासत्वं विरोध:धः । का. सू. ४.३.१२
यस्मिन् द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् ।
एकत्रावस्थानं समकालं भवति स विरोधः ॥ रु.का. ६.३०
स इति विरोधाभासो यस्मिन्नर्थद्वयं पृथग्भूतम् ।
अन्यद् वाक्यं गमयेद्विरुद्धं सद्विरुद्धमिव ॥ रु. का. २०.२२
सङ्गतिकरणं युक्तया यदसंगच्छमानयोः ।
विरोधपूर्वकत्वेन तद्विरोध इति स्मृतम् ॥ अ. ३४४.२८
विरोधो यो विरुद्धार्थवाचिनां संगतिं पुनः ।