This page has not been fully proofread.

142
 
A Handbook of Classical Sanskrit Rhetoric
 
Remembered she causes nothing but pain,
Coming to the eyes she makes me insane,
Touched she creates infatuation
 
How can she deserve the sweat heart appellation?
 
Definitions
 
सादृश्याल्लक्षणा वक्रोक्तिः । का. सू. ४।३८
वक्ता तदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः ।
वचनं तत्पदभङ्गैर्ज्ञेया सा श्लेषवक्रोक्तिः ॥
विस्पष्टं क्रियमाणदिक्लिष्टा स्वरविशेषतो भवति ।
अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः... ॥ रुका. १.१४, १५
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
 
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिः ॥ का. प्र. ६.७८
प्रस्तुतादपरं वाच्यमुपादायोत्तरप्रदः ।
 
भङ्गश्लेषमुखेनाह यत्र वक्रोक्तिरेव सा ॥ वा. ४.१४
वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । च. ५.१०६
वाक्यं यदन्यथोक्तं केनाप्यन्येन योज्यतेऽपरथा ।
 
-
 
...
 
तत् काकुश्लेषाभ्यां यदि वक्रोक्तिस्तदा स्फुरति ॥ ए. ८.७१
अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
 
अन्य: श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ सा. १०
परोक्तस्य श्लेषेण काक्वा वान्यथोक्तिर्वक्रोक्ति: । वा. का. ४
अन्याभिप्रायेणोक्तं वाक्यमन्यार्थकतया यद् योज्यते सा वक्रोक्तिः । अ. शे.
वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् । कु. ६१.१४६
 
एकेनार्थेन यत्प्रोक्तमन्येनार्थेन चान्यथा ।
 
क्रियते श्लेषकाकुभ्यां सा वक्रोक्तिः ॥ अ. को ७.१६५
अन्याभिप्रायेणोक्तं वाक्यमन्येनान्यार्थकतया यद् योज्यते सा वक्रोक्तिः । र. २
 
Digitized by
 
वाकोवाक्यम् Vākovākyam : Artful Diction :
 
vāk is word, speech, uttering and vākya is sentence, saying, argument, syl-
logism, aphorism etc. The figure Vākovākya denotes artful diction,
scholastic expression, ambiguous statement etc. In the field of rhetoric,
it implies a variety of stylistic expression or, in the widest sense, an
art of oratory in the form of a dialogue or conversation or debate.
Vākovākya has got some relevance to Greek rhetoric which origi-
Google
 
Original from
 
UNIVERSITY OF MICHIGAN