This page has been fully proofread once and needs a second look.

Remembered she causes nothing but pain,
Coming to the eyes she makes me insane,
Touched she creates infatuation--
How can she deserve the sweat heart appellation?
 
Definitions
 
सादृश्याल्लक्षणा वक्रोक्तिः । का. सू. ४।३८
वक्ता तदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः ।
वचनं तत्पदभङ्गैर्ज्ञेया सा श्लेषवक्रोक्तिः ॥
विस्पष्टं क्रियमाणदिक्लिष्टा स्वरविशेषतो भवति ।
अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ... ॥ रु का. १.१४, १५
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिः ... ॥ का. प्र. ६.७८
प्रस्तुतादपरं वाच्यमुपादायोत्तरप्रदः ।
भङ्गश्लेषमुखेनाह यत्र वक्रोक्तिरेव सा ॥ वा. ४.१४
वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । च. ५.१०६
वाक्यं यदन्यथोक्तं केनाप्यन्येन योज्यतेऽपरथा ।
तत् काकुश्लेषाभ्यां यदि वक्रोक्तिस्तदा स्फुरति ॥ ए. ८.७१
अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
अन्य:यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ सा. १०
परोक्तस्य श्लेषेण काक्वा वान्यथोक्तिर्वक्रोक्ति:तिः । वा. का. ४
अन्याभिप्रायेणोक्तं वाक्यमन्यार्थकतया यद् योज्यते सा वक्रोक्तिः । अ. शे.
वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् । कु. ६१.१४६
एकेनार्थेन यत्प्रोक्तमन्येनार्थेन चान्यथा ।
क्रियते श्लेषकाकुभ्यां सा वक्रोक्तिः ... ॥ अ. को ७.१६५
अन्याभिप्रायेणोक्तं वाक्यमन्येनान्यार्थकतया यद् योज्यते सा वक्रोक्तिः । र. २
 
<headword>वाकोवाक्य</headword>
 
वाकोवाक्यम् Vākovākyam : Artful Diction :
 
vāk is word, speech, uttering and vākya is sentence, saying, argument, syl-
logism, aphorism etc. The figure Vākovākya denotes artful diction,
scholastic expression, ambiguous statement etc. In the field of rhetoric,
it implies a variety of stylistic expression or, in the widest sense, an
art of oratory in the form of a dialogue or conversation or debate.
Vākovākya has got some relevance to Greek rhetoric which origi-