This page has been fully proofread once and needs a second look.

142
 
A Handbook of Classical Sanskrit Rhetoric
 
Remembered she causes nothing but pain,

Coming to the eyes she makes me insane,

Touched she creates infatuation
 
--
How can she deserve the sweat heart appellation?
 

 
Definitions
 

 
सादृश्याल्लक्षणा वक्रोक्तिः । का. सू. ४।३८

वक्ता तदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः ।

वचनं तत्पदभङ्गैर्ज्ञेया सा श्लेषवक्रोक्तिः ॥

विस्पष्टं क्रियमाणदिक्लिष्टा स्वरविशेषतो भवति ।

अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ... ॥ रु का. १.१४, १५

यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
 

श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिः ... ॥ का. प्र. ६.७८

प्रस्तुतादपरं वाच्यमुपादायोत्तरप्रदः ।
 

भङ्गश्लेषमुखेनाह यत्र वक्रोक्तिरेव सा ॥ वा. ४.१४

वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । च. ५.१०६

वाक्यं यदन्यथोक्तं केनाप्यन्येन योज्यतेऽपरथा ।
 
-
 
...
 

तत् काकुश्लेषाभ्यां यदि वक्रोक्तिस्तदा स्फुरति ॥ ए. ८.७१

अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
 

अन्य: श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ सा. १०

परोक्तस्य श्लेषेण काक्वा वान्यथोक्तिर्वक्रोक्ति: । वा. का. ४

अन्याभिप्रायेणोक्तं वाक्यमन्यार्थकतया यद् योज्यते सा वक्रोक्तिः । अ. शे.

वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् । कु. ६१.१४६
 

एकेनार्थेन यत्प्रोक्तमन्येनार्थेन चान्यथा ।
 

क्रियते श्लेषकाकुभ्यां सा वक्रोक्तिः ... ॥ अ. को ७.१६५

अन्याभिप्रायेणोक्तं वाक्यमन्येनान्यार्थकतया यद् योज्यते सा वक्रोक्तिः । र. २
 
Digitized by
 

 
<headword>वाकोवाक्य</headword>
 
वाकोवाक्यम् Vākovākyam : Artful Diction :
 

 
vāk is word, speech, uttering and vākya is sentence, saying, argument, syl-

logism, aphorism etc. The figure Vākovākya denotes artful diction,

scholastic expression, ambiguous statement etc. In the field of rhetoric,

it implies a variety of stylistic expression or, in the widest sense, an

art of oratory in the form of a dialogue or conversation or debate.

Vākovākya has got some relevance to Greek rhetoric which origi-
Google
 
Original from
 
UNIVERSITY OF MICHIGAN