This page has not been fully proofread.

Rupakam : Metaphor
 
Definitions
 
स्वविकल्पेन रचितं तुल्यावयवलक्षणम् ।
किञ्चित्सादृश्यसम्पन्नं यद्रूपं रूपकं तु तत् ॥
नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् ।
रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥
स्वविकल्पैर्विरचितं ….… ……. .….…।
 
...
 
नानाद्रव्यानुषङ्गाद्यैर्यदौपम्यं
 
Digitized by
 
...
 
...
 
...
 
रूपनिर्वर्णायुक्तं तद्रूपकमिति स्मृतम् ॥ ना. १६.५६-५८
उपमानेन तुल्यत्वमुपमेयस्य रूपकम् । वि. १४.४
उपमैव तिरोभूतभेदा रूपकमुच्यते। का. २.६६
उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते ।
 
गुणानां समतां दृष्ट्वां रूपकं नाम तद्विदुः ॥ भा. का. २.२१
श्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम् ।
 
गुणवृत्तिप्रधानेन युज्यते रूपकं तु तत् ॥ अ. सं. १.११
उपमानेनोपमेयस्य गुणसाम्यात् तत्त्वारोपो रूपकम्। का. सू. ४.३.६
यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा ।
अविवक्षितसामान्या कल्प्यत इति रूपकं प्रथमम् ॥
उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः ।
 
यत्तु प्रयुज्यते तद्रूपकंमन्यत् समासोक्तम् ॥ रु. का. ८.३८,४०
उपमैव तिरोभूतभेदा रूपकमेव वा ॥ अ. ३४४.२२-२३
उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते ।
 
गुणानां समतां दृष्टा रूपकं नाम तद्विदुः ॥
उपचारैकसर्वस्वं (यत्र तत्) साम्यमुद्वहन् ।
यदर्पयति रूपं स्वं वस्तु तद्रूपकं विदुः ॥ व ३.२१
यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् ।
उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ॥ स. ४.२४
उपमैवोत्पन्नसादृश्यात्तिरोभूतभेदा रूपकम् । श्रृ. १०
तद्रूपकमभेदो य उपमानोपमेययोः । का. प्र. १०.१३६
भेदप्राधान्ये आरोपे आरोपविषयापह्नवे रूपकम् । अ. स. १६
रूपकं यत्र साधर्म्यादर्थयोरभिदा भवेत् । वा. ४.६६
सादृश्येऽभेदेनारोपो रूपकमेकानेकविषयम् । हे का. ६.५.
यत्रोपमानचित्रेण सर्वथाप्युपरज्यते
 
उपमेयमयी भित्तिस्तत्र रूपकमुच्यते ॥ च. ५.१८
 
Google
 
137
 
Original from
UNIVERSITY OF MICHIGAN