This page has been fully proofread once and needs a second look.

सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ सा. १०.८
 
तुल्यं श्रुतिक्रमाक्षरावृत्तिर्यमकम् । वा. का. ४
 
अतुल्यार्थत्वे समानानुपूर्वोविशेषविशिष्टनियतव्यञ्जनसमुदायाभ्यासो
यमकम् । अ. शे. ४.१
 
यमकं त्वर्थभिन्नानां पदादीनां समाकृतिः । अ. कौ. ७.२०६
 
शव्दाभ्यासस्तु यमकं पादादिषु विकल्पितम् । ना. १६.५६
 
शब्दा: समानानुपूर्व्या यमकं कीर्तितं पुनः । वि. १४.२
अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका यमकम्... ॥ अ. ३४२.११-१२
 
आवृत्तिर्वर्णसंघातगोचरां यमकं विदुः । का. ३.१
 
पदमनेकार्थमक्षरं व्यावृत्तं स्थाननियमे यमकं । का. सू. ४.१.१
 
तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तु वर्णानाम् ।
पुनरावृत्तिर्यमकम्... ॥ रु. का. ३.१
 
<headword>युक्ति</headword>
 
युक्ति: Yuktih: Co-relation :
 
Vyuj kti (<ktin) = yukti means union, amalgam, blending, co-relation etc.
According to Bhoja Yukti as a figure of speech simply indicates the
amalgamation of words, phrases, sentences or actions which
are mutually co-related by any factual connection. But Appayya, in
his Kuvalayānanda, has given a completely different definition.
In his opinion, it is Yukti where the primary meaning being
quite different from the intended sense is expressed through
action in order to conceal the real intention of the expression.
According to Bhoja it is an expression in the form of injunction,
prohibition etc.
 
eg 1. purīm avaskanda lunīhi nandanaṃ.
muṣāṇa ratnāni harāmarāṅganāḥ.
 
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
 
Besiege the capital, plunder the paradise, capture jewels
And forcibly take away the celestial damsels.
 
This sentence is an injunction of the demon king towards his
soldiers during their fight with gods in paradise. The statement has
been given in the form of injunction. Besides the primary sense