This page has been fully proofread once and needs a second look.

132
 
A Handbook of Classical Sanskrit Rhetoric
 
सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।
 

क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ सा. १०.८

 
तुल्यं श्रुतिक्रमाक्षरावृत्तिर्यमकम् । वा. का. ४
 

 
अतुल्यार्थत्वे समानानुपूर्वोविशेषविशिष्टनियतव्यञ्जनसमुदायाभ्यासो

यमकम् । अ. शे. ४.१
 

 
यमकं त्वर्थभिन्नानां पदादीनां समाकृतिः । अ. कौ. ७.२०६

 
शव्दाभ्यासस्तु यमकं पादादिषु विकल्पितम् । ना. १६.५६

 
शब्दा: समानानुपूर्व्या यमकं कीर्तितं पुनः । वि. १४.२

अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका यमकम्... ॥ अ. ३४२.११ -१२
 

 
आवृत्तिर्वर्णसंघातगोचरां यमकं विदुः । का. ३.१

 
पदमनेकार्थमक्षरं व्यावृत्तं स्थाननियमे यमकं । का. सू. ४.१.१

 
तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तु वर्णानाम् ।

पुनरावृत्तिर्यमकम्... ॥ रु. का. ३.१
 

 
<headword>युक्ति</headword>
 
युक्ति: Yuktih: Co-relation :
 

 
Vyuj kti (<ktin) = yukti means union, amalgam, blending, co-relation etc.

According to Bhoja Yukti as a figure of speech simply indicates the

amalgamation of words, phrases, sentences or actions which

are mutually co-related by any factual connection. But Appayya, in

his Kuvalayaānanda, has given a completely different definition.

In his opinion, it is Yukti where the primary meaning being

quite different from the intended sense is expressed through

action in order to conceal the real intention of the expression.

According to Bhoja it is an expression in the form of injunction,

prohibition etc.
 

 
eg 1. puriīm avaskanda lunihi nandanam.
 
īhi nandanaṃ.
muṣaāṇa ratnāni harāmarānganāḥ.
 

 
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नातिनि हरामराङ्गनाः ।
 

 
Besiege the capital, plunder the paradise, capture jewels

And forcibly take away the celestial damsels.
 

 
This sentence is an injunction of the demon king towards his

soldiers during their fight with gods in paradise. The statement has

been given in the form of injunction. Besides the primary sense
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN